SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ Prakrit. Verges in Sanskrit Works on Poetics 359 95) Salivanagovide....... (p. 378, v. 140) सालिवणगोविआए उड्डायंतीऍ पूस-विदाई। सवंगसुंदरीऍ वि पहिआ अच्छीइ पेच्छंति ॥ (शालिवनगोपिकाया उड्डाययन्त्याः शुकवृन्दानि । सर्वाङ्गसुन्दर्या अपि पथिका अक्षिणी एव प्रेक्षन्ते ॥) 96) Golāadatthiam pecchituna...... (p. 378, v. 141) गोलाअडट्ठिअं पेच्छिऊण गहवइसुअं हलिअ-सोण्हा । आढत्ता उत्तरिउं दुक्खुत्ताराएँ पअवीए ॥ (गोदा-तट-स्थितं प्रेक्ष्य गृहपतिसुतं हालिक-स्नुषा । आरब्धा उत्तर्तुं दुःखोत्तरया पदव्या ॥) -GS II. 31 97) Hiae rosugghunmam....... (p. 379, v. 142) हिअए रोसुग्घुणं/रोसुग्गिणं/रोसुक्खित्तं पाअप्पहरं सिरेण पत्थंतो। णह उदओ (?) [ण हओ दइओमाणंसिणीए थोरंसुअं रुण्णं ॥ (हृदये रोषोधूर्ण रोषोद्गीर्ण/रोषोत्क्षिप्तं पादप्रहारं शिरसा प्रार्थयमानः । न हतो दयितो मनस्विन्या स्थूलाश्रुकं रुदितम् ॥) -Cf GS (W) 916 The Vajjālagga (v. 616) reads taha u tti pio'. .98) Gajante khe meha....... (p. 383, v. 153) गज्जते खे मेहा फुल्ला णीवा पणच्चिआ मोरा। णट्ठो चंदुज्जोओ वासारत्तो हला पत्तो॥ (गर्जन्ति खे मेघाः फुल्ला नीपाः प्रतिता मयूराः। नष्टश्चन्द्रोद्योतो वर्षारात्रः( = वर्षतुः) सखि प्राप्तः ॥) - 99) Ai sahi vakkullaviri...... (p. 384, v. 155) अइ सहि वक्कुल्लाविरि छुहिहिसि गोत्तस्स मत्थए छारं । अच्चंत-दत्त-दिह्रण सामिवलिएण हसिएण॥ (अयि सखि वक्रोल्लपितः ( = वक्रोल्लपनशीले)क्षेप्स्यसि गोत्रस्य मस्तके क्षारम्/भस्म । अत्यन्त-दत्त-दृष्टेन सामि-वलितेन हसितेन ॥)
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy