SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ 358 Prakrit Verses in Sanskrit Works on Poetics 91) Ditthae vi janna (jam na) dittho...... __(p. 373, v. 129) दिट्ठाएँ जं ण दिट्ठो आलविआए वि जं ण आलत्तो। उवआरो जं ण कओ तेण अ/तं चिअ कलिअं छइल्लेहि ॥ (दृष्टया यन्न दृष्ट आलपितयापि यन्नालपितः। उपचारो यन्न कृतस्तेन च तदेव कलितं छेकः/विदग्धैः ।।) -Cr. Alamkāra-Kaustubha The Vajjalaggam ( v. 284, p. 76) reads this gatha as follows: सहस त्ति जं न दिट्ठो सरल-सहावेण जं न आलत्तो । उवयारो जं न कओ तं चिय कलियं छइल्लेहि ॥ (सहसेति यन्न द्ष्टः सरल-स्वभावेन यन्नालपितः । उपचारो यन्न कृतस्तदेव कलितं छेकैः ॥) Weber reads the first half as : दिठ्ठाइ जं ण दिवो सरल-सहावाइ जं च णालविओ/जं न आलत्तो। -GS (W) 720 92) Gorangau taruniano...... (p. 374, v. 130) For this Apabhramsa stanza vide Appendix-II. 93) Genha paloeha imam...... (p. 377, v. 138) गेण्ह पलोएह इम/गेण्हह पलोअह इमं विअसिअ-णअणा/पहसिअवअणा पिअस्स/ पइस्स अप्पेइ। धरिणी/जाआ सुअस्स (? सुअ)-पढमुभिण्णदंतजुअलंकिअं बोरं ॥ (गृहाण गृहणीत प्रलोकयेमं विकसित-नयना/प्रहसितवदना प्रियस्य/पत्युरर्पयति । गृहिणी/जाया सुत-प्रथमोद्भिन्नदन्तयुगलाडिकतं बदरम् ॥) The alternative readings are found in the GS. -GS II. 100 94) Saloe ccia sure...... (p. 377, v. 139) सालोए च्चिअ सूरे घरिणी घरसामिअस्स घेत्तूण । णेच्छंतस्स वि पाए धुअइ हसंतो हसंतस्स ॥ (सालोक एव सूर्ये गृहिणी गृहस्वामिनो गृहीत्वा । अनिच्छतोऽपि पादौ धावति (= प्रक्षालयति) हसन्ती हसतः ॥) -GS II.30 .
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy