SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ Prakrit Verses in Sanskrit Works on Poetics 355 Hemacandra, however, reads this verse as follows: साव-सलोणी गोरडी नवखी कवि विस-गंठि । भडु पच्चलिउ सो मरइ जासु ण लग्गइ कठि ॥ (सर्व-सलावण्या गौरी नवा कापि विषग्रन्थिः। भटः प्रत्युत स म्रियते यस्य न लगति कण्ठे ॥) -Siddhahema VIII. 4. 420 Kalpalataviveka (p. 275 ), however, seems to have read 'Bhadi' for • Bhadu' and ' Pacceliu'. Note : Vide for this Apabhramsa verse Appendix-Il as well. . 77) Uddhaccho piai jalam...... (p. 346,v.73) उद्धच्छो पिअइ जलं जह जह विरलंगुली चिरं पहिओ। पाआवलिआ (? पावालिआ)वि तह तह धारं तणुअं पि तणुएइ ॥ (ऊर्ध्वाक्षः पिबति जलं यथा यथा विरलाङगुलिश्चिरं पथिकः । प्रपा-पालिकापि तथा तथा धारां तनुकामपि तनूकरोति ॥) -GS II. 61 78) Golavisamoāra...... (p. 347, v. 74) गोला-विसमोआर-च्छलेण अप्पा उरम्मि से मुक्को। अणुअंपा-णिद्दोसं तेण वि सा गाढमुवऊढा ॥ (गोदा-विषमावतारच्छलेन आत्मोरसि तस्य मुक्तः । अनुकम्पानिर्दोषं तेनापि सा गाढमुपगूढा ॥) -GS II. 93 79) Jo tia ahararao...... (p. 349, v. 79) जो तीअ ( = तीऍ) अहर-राओ रत्ति उव्वासिओ पिअअमेण । सो चिअ दीसइ गोसे सवत्ति-णअणेस संकंतो॥ (यस्तस्या अधर-रागो रात्रावुद्वासितः प्रियतमेन । स एव दृश्यते प्रातः सपत्नी-नयनेषु संक्रान्तः ॥) -GS II 66 80) Panaudi avi (?) jaliuna (?)... (p. 352, v. 85) पाणउडीअ (पाणउडोऍ) वि जलिऊण हुअवहो जलइ जण्णवाडम्मि । ण हु ते परिहरिअव्वा विसमदसासंठिआ पुरिसा ॥ (पानकुटयामपि ज्वलित्वा हुतवहो ज्वलति यज्ञवाटे । न खलु ते परिहर्तव्या विषमदशासंस्थिताः पुरुषाः ॥) -GS III. 27
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy