SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ Prakrit Verses in Sanskrit Works on Poetics 349 (p. 188) *44) Padivakkhamarnupunje...... पडिववख-मष्णु-पुंजे लावण्ण-उडे अणंग-गअ-कुंभे । पुरिस-सअ-हिअअ-धरिए कीस थगंती थणे वहसि ॥ (प्रतिपक्ष-मन्यु-पुजा लावण्यघटावनङ्ग-गज-कुम्भौ । ... पुरुषशतहृदयधृतौ किमिति स्तनन्ती स्तनौ वहसि ॥) -GS III. 60 •45) Padikammadiipesawa...... (p. 190 [last two lines] ) पडिकम्म-दूइ-पेसण-माणग्गहणेसु भासुर-पहुप्पंतो। हेमंतिओ सुहाअइ मलिण-मिअंको वि कामिणीण पओसो ॥ (प्रतिकर्म-दूती-प्रेषण-मान-ग्रहणेषु भासुर-प्रभवन् । हैमन्तिकः सुखयति मलिन-मृगाङ्कोऽपि कामिनीः प्रदोषः ॥) 46) Eddahamettatthania...... (p. 193 v. 82) एइहमेत्तत्थणिआ एहमेत्तेहिं अच्छिवत्तेहिं । एइहमेत्तावत्था एद्दहमेत्तेहि दिअहेहि ॥ (एतावन्मात्रस्तनी एतावन्मात्राभ्यामक्षिपत्राभ्याम् । एतावन्मात्रावस्था एतावन्मात्रैदिवसः ॥) -Cited later in KP II v 11 (p. 67), GS (W) 973 47) Kim tadena narendasehara...... (p. 197, v. 90) कि तादेण नरिंद-सेहर-सिहालीढग्गपादेण मे ___ किं वा मे ससुरेण वासवसहासीहासणद्धासिणा । ते देसा गिरिणो अ ते वणमही स ज्जेव मे वल्लहा कोसल्ला-तणअस्स जत्थ चलणे वंदामि गंदापि अ॥ (कि तातेन नरेन्द्रशेखरशिखालीढाग्रपादेन मे किं वा मे श्वशुरेण वासवसभासिंहासनाध्यासिना । ते देशा गिरयश्च ते वनमही सा चैव मे वल्लभा कौसल्यातनयस्य यत्र चरणौ वन्दामि नन्दामि च ॥) 48) Apphundantena naham...... (p. 239, v. 190) अप्फुदंतेण णहं महिं च तडि-उद्धमाइअदिसेण । दंदभि-गंभीर-रवं दंडहिअं अंबवाहेण ॥ (आक्रमता नभो महीं च तडिद्-व्याप्त-दिशा । दुन्दुभि-गम्भीर-रवं दुन्दुभित-(? गजित)मम्बुवाहेन ॥)
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy