SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ Prakrit Verses in Sanskrit Works on Poetics 297 1392) Avaa-bhaaaravincia...... (p. 1127) आवाअ-भअअरं चिअ ण होइ दुक्खस्स दारुणं णिव्वहणं । जं महिला-बोहच्छं दिळं सहिअं च तुह मए अवसाणं ॥ (आपात-भयङ्करमेव न भवति दुःखस्य दारुणं निर्वहणम् । यन्महिला-बीभत्सं दृष्टं सोढं च तव मयावसानम् ॥) -Setu XI. 75/74 (Culcutta edn) 1393) Sahian ( ? sahid') rakkhasa vasahe ( ? vasahi )...... (p. 1127) Note: These opening words are printed as part of the immediately preceding verse: सहिआ रक्खस-वसही दिळं तुह णाह एरिसं अवसाणं । अज्ज वि वअणिज्ज-हरं धूमाइ च्चिअ ण पज्जलइ मे हिअअं ॥ (सोढा राक्षस-वसतिर्दृष्टं तव नाथ ईदृशमवसानम् । अद्यापि वचनीयहतं धूमायत एव न प्रज्वलति मे हृदयम् ॥) -Setu XI. 104/102 (Calcttu edn) 1394) Sahio tujjha vioo...... (p. 1128) सहिओ तुज्झ विओओ रअणिअरीहि सम सहीहि व वुत्थं । दटुं तुमं ति होतं जइ एत्ताहे वि जीविअं विअलंतं ॥ (सोढस्तव वियोगो रजनीचरीभिः समकं सखीभिरिव व्युषितम् । द्रष्टुं त्वामिति भवद् ( = अभविष्यत्) यदीदानीमपि जीवितं विगलत् ( = व्यगलिष्यत् ॥) -Setu XI. 80/79 (Calcutta edn) 1395) Toti ( ? tam) datthuna puno...... (p. 1132) तो तं.दठूण पुणो मरणेक्क-रसाएँ वाह-णीसारच्छं। आउच्छसु मं ति कसं तिअडा-गअ-लोअणाएँ दीण-विहसि ॥ (ततस्तदृष्ट्वा पुनर्मरणैकरसया बाष्प-निःसाराक्षम् । " आपच्छस्व माम्" इति कृतं त्रिजटागतलोचनया दीन-विहसितम् ॥) -Setu XI. 113/111 (Calcutta edn) 1396) Sahiammi rāma-virahe...... (p. 1132) सहिअम्मि राम-विरहे दारुण-हिअअ-प्पडिच्छिए वेहव्वे । सहसु गअ-णेह-लहु मह जिल्लज्ज-मरणं इमं ति परुण्णा ॥ (सोढे रामविरहे दारुण-हृदय-प्रतीष्ट वैधव्य । सहस्व गत-स्नेह-लघुकं मम निर्लज्जमरणमिदमिति प्ररुदिता ॥) Note : The text reads 'djsahali ? ni) jje' (Sk: dussahe). -Setu XI. 114/112 (Calcutta edn)
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy