SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ 296 Ptakrit Verses in Sanskrit Works on Poetics 1387) Sayvamga-nisannāeni(?vi)...... (p. 1125) सव्वंग-णिसण्णाएँ वि णीसेस-क्खविअ-वलि-विभंग-णिराओ। तीए मज्झ-पएसो थण-जहण-करालिओ ण पावइ वसुहं ॥ (सर्वाङ्गनिषण्णाया अपि निःशेष-क्षपित-वलि-विभङ्ग-निरायातः । तस्या मध्यप्रदेशः स्तन-जघन-करालितो न प्राप्नोति वसुधाम् ॥) -Setu XI. 69/68 (Calcutta edn) 1388) To adia(?phudia-pela(?veni)badhana(?bamdhana)...... (p. 1125) तो फुडिअ-वेणी-बंधण-भंग्गुग्गअ-विसम-केस-पच्चत्थरणे । पडिआ रामोरथल-सअण-णिरास-हिअआ महिअलच्छंगे ॥ (ततः स्फुटित-वेणी-बन्धन-भङ्गोद्गत-विषम-केश-प्रत्यास्तरणे । पतिता रामोरःस्थलशयननिराश-हृदया महीतलोत्सङ्गे ॥) । -Setu XI. 108/106 (Calcutta edn) 1389) To mucchiutthide....... __ (p. 1125) तो मुच्छिउद्विआए कि एअं ति गअणे दिसासु अ समअं । सुण्ण-परिघोलिअच्छं जाअं मूढ-परिदेविअं तीऍ मुहं ॥ (ततो मूछितोत्थितायाः किमेतदिति गगने दिक्षु च समकम् । शून्य-परिघूणिताक्षं जातं मूढ-परिदेवितं तस्या मुखम् ॥) । -Setu XI. 66/65 (Calcutta edn) 1390) Virahammi tujjha dhariam...... __ (p. 1126) विरहम्मि तुज्झ धरिअं दच्छामि तुमंत्ति जीविरं कह वि मए। . तं एस मए दिट्ठो फलिआ वि मणोरहा ण पूरति महं॥ (विरहे तव धृतं द्रक्ष्यामि त्वामिति जीवितं कथमपि मया। तदेष मया दृष्टः फलिता अपि मनोरथा न पूर्यन्ते मम ॥) -Setu XI. 77/76 (Calcutta edn) 1391) Puhavie hohii pai...... (p. 1125) पुहवीएँ होहिइ पई बहु-पुरिस-विसेस-चंचला राअसिरी। मण्णे (? कह ता) महं चिअ इमं णीसामण्णं उअट्ठिअं वेहव्वं ॥ (पृथिव्या भविष्यति पतिर्बहुपुरुषविशेषचञ्चला राजश्रीः । प्रन्ये (? कथं तावन्) ममैवेदं निःसामान्यमुपस्थितं वैधव्यम् ॥) -Setu XI. 78/77 (Calcutta edn) .
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy