SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ 244 Prakrit Verses in Sanskrit Works on Poetics 1093) Akkhamdievi panae...... (p. 1013) अक्खंडिए वि पणए अकअम्मि वि विप्पिए अकज्जे वि मज्झ। जाअं चिअ वअणिज्जं तुह रोसम्मि दइए णिमित्तं पि पिअं॥ (अखण्डितेऽपि प्रणयेऽकृतेऽपि विप्रियेऽकार्येऽपि मम। जातमेव वचनीयं तव रोषे दयिते निमित्तमपि प्रियम् ॥) -Harivijaye (?). 1094) Aparikkhia-dosagunaim.... (p. 1013) अपरिकि खअ-दोस-गुणं, अवमण्णिअ चिरपरूढ-वीसंभरसं। अवहीरिआणुराअं तुमे वि मह रुसिउं जणेण व खिण्णं ॥ (अपरीक्ष्य दोष-गुणम् अवमत्य चिर-प्ररूढ-विश्रम्भरसम् । अवधीर्यानुरागं त्वयापि मम रुष्ट्वा जनेनेव खिन्नम् ॥) Note : This verse is cited further on (p. 1046) as an example of upālambhoktih'. 1095) Naananaabhaniamnadcsi (?)...... (p. 1013) ण अ सहि अणुणअ-भणिअं, ण देसि पसरं ण होसि मुक्कामरिसा। कह आ एक्करसं चिअ दूर-विसंवइअ-णिठ्ठरं तुह हिअअं॥ (न च सखि अनुनय-भणितं न ददासि प्रसरं न भवसि मुक्तामर्षा । कथं वा (कथं आः) एकरसमेव दूर-विसंवदित-निष्ठुरं तव हृदयम् ॥) Note : This verse is cited earlier on p. 993. " Na sahi amunaabhaniam", etc. 1096) Visambhanivvisamke...... (p. 1013) This verse / gāthā is corrupt and therefore, obscure. 1097) Java na lakkhei paro...... " (p. 1013) This verse / gātha is corrupt and therefore, obscure. 1098) Avarāhena unacirambhanasu (?)...... (p. 1013) अवहारेऊण चिरं भणसु तुमं चिअ अमुक्करोसा वि फुडं। कि अगणेऊण इमं होज्जा तुमम्मि मज्झ प्पमाअ-खलणं॥ (अवधार्य चिरं भण त्वमेवामुक्तरोषापि स्फुटम् । किमगणयित्वेदं भवेत्त्वयि मम प्रमाद-स्खलनम् ॥)
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy