SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ 220 Prakrit Verses in Sanskrit Works on Poetics 945) Naao tti pekkhe (?)...... (p. 951) सो णागओ त्ति पेच्छह परिहासुल्लाविरीऍ दूईए। मंतीऍ पहरि सो ओसट्टइ गंडपासेसु ॥ (स नागत इति प्रेक्षध्वं परिहासोल्लापशीलाया दूत्याः । छादयन्त्याः( = गोपायन्त्याः) प्रहर्षो विसर्पति गण्ड-पार्वयोः ।) -Cf GS (W) 856 946) Ehi gai.āgamakheo...... (p. 952) एहि गमाग मखेओसरंत-पम्मुत्त-कुसुम-धम्मिल्ले । सहि वीसम ताव भणेज्जउ वा जं तेण संदिह्र (एहि गमागम-खेदापसरत्प्रमुक्त-कुसुम-धम्मिल्ले । सखि विश्राम्य तावद् भव्यतां वा यत्तेन संदिष्टम् ॥) 947) Jam tuha kajjam tam cea...... (p. 952) जं तुह कज्जं तं चिअ कज्ज मज्झ त्ति जं सआ भणसि। ओ दुइ सच्च-वअणे अज्ज सि पारं गआ तस्स ॥ (यत्तव कार्य तदेव कार्य ममेति यत् सदा भणसि । हे ति सत्यवचने ऽ धासि पार गता तस्य ।) -Cf. Vajjalagga (No. 415) 948) Kaha nu gaa kaha ditthā...... ___(p. 952) This gathā [ GS W) 857 ] is cited earlier on p. 647. Vide S. No. (477) supra. 949) Piapāsāhiniatto...... (p. 952) पिअ-पासाहि णिअत्तो सच्चं अलिअं व[जं] (पा. भे. समुहं अलिअं वि जं) भणइ दूईजणो। तं चिअ कामिणी-सत्थो दूर्मेति पि बहुसो णिअत्तेइ कहं॥ (प्रिय-पाश्र्वानिवृत्तः सत्यमलोकं वा यद् (पा. भे. समुखमलीकमपि यद्) भणति दूतीजनः। तामेव कामिनीसार्थो दुन्वतीमपि बहुशो निवर्तयति कथाम् ॥) -SetuX. 67 950) Jaiairittavesa (?)...... (p. 952) This first half of this gātha is highly corrupt. The second half may be restored as follows: संगमसुहा समन्भहिअ-मणहरा होंति संदेसा॥ (सङ्गम-सुखात् समभ्यधिक-मनोहरा भवन्ति संदेशाः ॥)
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy