SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ Prakrit Verses in Sanskrit Works on Poetics 219 940) Diti gaā cirai...... (p. 951) दूई गआ चिराअइ, किं सो मह पास (वास) मेहिइ ण वेत्ति । जीविअमरणंतरसंठिआए अंदोलए हिअअं॥ (दूती गता चिरायते कि स मम पार्श्व (वास) मेष्यति न वेति । जीवितमरणान्तरसंस्थिताया आन्दोलयति हृदयम् ॥) -GS (W) 855 941) Dui nha ei camdo....... (p. 951) दूइ ण एइ चंदो वि उग्गओ जामिणी वि वोलेइ। सव्वं सव्वओ च्चिअ विसंतुलं, कस्स किं भणिमो॥ (दूती नैति, चन्द्रोऽपि उद्गतः, यामिन्यपि गच्छति (अतिक्रामति)। सर्वं सर्वत एव विसंस्थलम्, कस्य किं भणामः॥) -Cf. GS (W) 854 942) Sahianahaddhā himuhain...... (p. 951) सहिअणहत्थाहिमुहं, दर-रइअ-विसेस वि अक्खिविऊणं । जुअईहि पडिणिउत्तो, अवबोहिज्जइ ससंभमं दूइ-जगो॥ (सखीजनहस्तान्मुखं दर-रचित- विशेषकमप्याक्षिप्य । युवतिभिः प्रतिनिवृत्तो 5 वबोध्यते ससंभ्रम दूतीजनः ॥) -Cf. Setu X. 74 943) Abhisaranam na genhai...... (p. 951) अभिसारणं ण गेण्हइ ण संठवेइ अलअं ण पुच्छइ दूई । चंदालोअपडिहओ वेवइ मूढ-हिअओ विलासिणि-सत्थो ॥ (अभिसारणं न गृहणाति न संस्थापयत्यलकं न पृच्छति दूतीम् । चन्द्रालोकप्रतिहतो वेपते मूढ-हृदयो विलासिनी-सार्थः ॥) -Setux. 65 944) Uppallalovarelian (?)... (p 951) उप्फुल्ल-लोअणेणं कवोल-वो (?ओ) सट्टमाण-सेएण। अभणंतेण वि भणिआ मुहेण से कज्ज-णिव्वुत्ती॥ (उत्फुल्ल-लोचनेन कपोल-विसर्पत-स्वेदेन । अभणता ऽपि भणिता मुखेन तस्या कार्य-निवृत्तिः ॥) -Cf. GS (W) 828
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy