SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ Prakrit Verses in Sanskrit Works on Poetics 4) De ā pasia nivattasu...... (p. 74) दे आ पसिअ णिअत्तसु मुहससि-जोण्हा / जुण्हा-विलुत्त-तम-णिवहे। अहिसारिआण विग्धं करेसि अण्णाण वि हआसे ॥ (प्रार्थये तावत् प्रसीद निवर्तस्त्र मुख-शशि-ज्योत्स्ना-विलुप्त-तमोनिवहे। अभिसारिकाणां विघ्नं करोष्यन्यासामपि हताशे ॥) -GS (W). 968 5) Kassa vi na hoi roso... .. (p. 76) कस्स व ण होइ रोसो दळूण पिआएँ सव्वणं अहरं। सभमर-पउमग्याइरि वारिअवामे सहसु एण्हिं ॥ (कस्य वा न भवति रोषो दृष्ट्वा प्रियायाः सव्रणमधरम् । - सभ्रमर-पद्माघाणशीले वारितवामे सहस्वेदानीम् ॥) -GS (W). 886 *6) Hoi na gunānurāO...... (p. 123) होइ ण गुणाणुराओ खलाण (? जडाण) णवरं पसिद्धि-सरणाण। . . किर पण्हुवइ ससिमणी चंदे ण पिआमुहे दिळें ॥ (भवति न गुणानुरागो जडानां नवरं प्रसिद्धि-शरणानाम् । किल प्रस्नौति शशिमणिश्चन्द्र न प्रियामुखे दृष्टे ॥) The reading 'jadāņa' ( instead or 'khalāņa') as preserved in Kalpalatā viveka (p. 119) which adopts passages after passages from Dhvanyā loka-Locana is best suited to the context and therefore it must have becn the original reading. *7) Saggam apā riijāam...... ( p. 126) सग्गं अपारिजा कोथुत्ह-लच्छि-रहि महुमहस्स उरं। सुमरामि महण-पुरओ अमुद्धअंदं च हर-जडा-पन्भारं॥ (स्वर्गमपारिजातं कौस्तुभ-लक्ष्मी-रहितं मधुमथनस्योरः । स्मरामि मथन-पुरतोऽमुग्ध-चन्द्रं हर-जटा-प्राग्भारम् ॥) -Setu. IV. 20 *8) Atta ettha...... (p. 132) For the full text of this gātha and its Sanskrit chāyā vide No. 2 supra. *9) Kassa vana...... (p. 132) For the full text of this gāthā and its Sanskrit chāyā vide No. 5 supra. 10). Cumbijjai asahuttam (?)...... (p. 143) चुंबिज्जइ सअहुत्तं अवरुंडिज्जइ सहस्सहुत्तं पि। रमिए पुणो रमिज्जइ पिए जणे णत्थि पुणरुत्तं ॥ (चुम्ब्यते शतकृत्व आलिङ्गयते सहस्रकृत्वोऽपि । रते पुना रम्यते प्रिये जने नास्ति पुनरुक्तम् ॥)
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy