SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ 204 Prakrit Verses in Sanskrit Works on Poetics 857) Eddahamette game...... (p. 898) एइहमेत्ते गामे ण पडइ भिक्ख त्ति कीस मं भणसि । धम्मिअ करंज-भंजअ जं जीअसि तं पि दे बहुअं॥ (एतावन्माने ग्रामे न पतति भिक्षेति कस्मान्मां भणसि । धार्मिक करञ्ज-भज्जक यज्जीवसि तदपि ते बहुकम् ॥) -GS VI. 53 858) Pahiulluranasamkā...... (p. 899) पहिउल्लूरण संकाउलाहि असईहि बहल-तिमिरस्स। आइप्प णेण णिहुअं वडस्स सित्ताई पत्ताई ॥ (पथिक-तोडन-शङ्काकुलाभिरसतीभिर्बहलतिमिरस्य । आलेपनेन (पिष्टेन) निभृतं वटस्य सिक्तानि पत्राणि ॥) -GS II. 66 859) Dhammia bhama visattho...... (p. 899) धम्मिअ भम वीसत्थो सो सुणओ अज्ज मारिओ तेण । गोला-णइ-कच्छ-कुडुंग-वासिणा दरिअ-सोहेण ॥ (धार्मिक भ्रम विश्वस्तः स शुनको ऽद्य मारितस्तेन । गोदा-नदी-कच्छ-लतागृह-(= कुञ्ज = निकुञ्ज-)वासिना दृप्तसिंहेन ॥) -GS II.75 860) Asasiusasamtehim (?)...... (p. 899, This verse / gātā is corrupt and therefore, obscure. (p. 899) 861) Khujjamti jadamtehim (?)...... खुज्जति झडतेहिं पल्लविआ होति पल्लवतेहिं । गामासण्ण-पलासेहि पंसुली-हिअअ-सम्भावा । (कुब्जन्ति शीयमानः पल्लविता भवन्ति पल्लवद्भिः। ग्रामासन्न-पलाशैः पांसुली-हृदय-सद्भावाः ॥) 862) Ummalamti jaha tira...... उम्मूलंती जह तीर-तरु-वणि वहाँस तह अहं मण्णे। होहिसि तुमं पि मुरले गंगव्व तवस्सि-परिवारा ॥ (उन्मूलयन्ती यथा तीर-तरु-वनी वहसि तथाहं मन्ये । भविष्यसि त्वमपि मुरले गङ्गेव तपस्वि-परिवारा ॥) (p. 899)
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy