SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ Prakrit Verses in Sanskrit Works on Poetics 169 (p. 801) 636) Jam tamrivam nam tam....... जं तं रूवं जं तं पअंपिअंजं पि तं पिणेवच्छं । तरुणीअणसंबंध अण्णं चिअ कि पि तं होइ॥ (यतद रूपं यत्तत प्रजल्पितं यदपि तदपि नेपथ्यम् । तरुणी-जन-संबन्धम् अन्यदेव किमपि तद् भवति ।।) 637) Hasiai samālasako...... (p. 801) हसिआइ समालस (? समंसल)-कोमलाइ वीसंभ-कोमलं भणिअं। सब्भाव-कोललं पुलइअं च णमिमो सुमहिलाणं ।। (हसितानि श्रमालस (? समांसल)-कोमलानि विस्रम्भ-कोमलं भणितम् । सद्भाव-कोमलं प्रलोकितं च नमामः सुमहिलानाम् ( = सुमहिलाभ्यः ।) This gatha is cited in SK (V. v. 374, p. 683) with the introductory remark : "Nāyikā gunesu sarva-gunasampadyogā duttama yatha"The SK reads - samamsala' (Sk — sam.amsala ), in place of — samalasa'. 638) Aambaloanānam...... (p. 801) आअंब-लोअणाणं ओल्लंसुअपाअडोरुजहणाणं । अवरह-मज्जिरीणं कएण कामो वहइ चावं ॥ आताम्रलोचनानाम् आर्द्राशुक-प्रकटोरुजघनानाम् । अपराहण-मज्जन-( = स्नान-) शीलानां कृते कामो वहति चापम् ॥) -GS V. 73 (p. 802) 639) Lilavelakkhavilasa...... लोला-वेलक्ख-विलास-मसिण-बंधुर-मुहारविदाई। रअओंच्छिअम्मि विलासिणीणं सो (हग्गहसि) आइं॥ (लीला-वैलक्ष्य-विलास-मसूण-बन्धुर-मुखारविन्दानि । रत-केशविवरण विलासिनोना सौभाग्यहसितानि ॥) Note: The emendation - so (hagga-hasi aim is prescnted by the editor of the text. 640) Tava gunium u marium....... (p. 802) This verse/gatha is corrupt and, therefore, obscure. 641) Kiarahasaddho vosaria...... (p. 802) This verse / gatha is corrupt and therefore, obscure.
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy