SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ 168 Prakrit Verses in Sanskrit Works on Poetics" 631 ) Kenā ci ajja gose...... (p. 800) This gāthā is highly obscure. Tentatively, it may be restored as follows : केणावि अज्ज गोसे कप्पवणे (? अंबवणे) वल्लहं भरतेण । दूसह-मअण- सराहअ-हिअअ-वण- फोडणं गीअं ॥ ( केनापि अद्य प्रभाते आम्रवने वल्लभां स्मरता । दुःसह-मदन-शराहत-हृदय- व्रण - स्फोटनं गीतम् ॥ ) 632 ) Sahine vi piaame...... विपअप वि छणे ण मंडिओ अप्पा | दुग्गअ - पत्थवइअं अज्झिअं संठवंतीए ॥ (स्वाधीने ऽपि प्रियतमे प्राप्ते ऽपि क्षणे न मण्डित आत्मा । दुर्गत प्रोषितपतिकां प्रतिवेशिनीं संस्थापयन्त्या || ) 633 ) Karikalabhakumbha-sanniha...... करि- कलभ - कुंभ - संणिह थणभर भज्जेत नणुअ- मज्झाओ । संसारम्मि असारे सारं सारंग - णअणाओ | (p. 800) 634) Tāvamavanei na tahā........ -GS I. 39 ( करि-कलभ कुम्भ-संनिभ-स्तन-भर भज्यमान-तनुक - मध्याः । संसारेऽसारे सारं सारङ्ग- नयनाः ॥ ) 635) Navi taha chearaãim....... (p. 801) (p. 801) तावमवणे ण तहा चंदण-पंको वि कामि मिहुणाणं । हस व हे अण्णा लिंगण-सुहेल्ली ॥ ( तापमपनयति न तथा चन्दन - पङ्कोऽपि कामि- मिथुनानाम् । यथा दुःसहेsपि ग्रीष्मे अन्योन्यालिङ्गनसुखम् ।। ) — GS III. 88 (p. 801) ण वि 'तह छेअ-रआइँ वि हरंति पुणरुत्त - राअ र सिआई । जह जत्थ व तत्थ व जह व तह व सम्भाव-रमिआई ॥ (नैव तथा छेक - रतान्यपि हरन्ति पुनरुक्त-राग-रसिकानि । यथा यत्र वा तत्र वा यथा वा तथा वा सद्भाव रमितानि ॥ ) -GS III. 74
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy