SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ Prakrit Verses in Sanskrit Works on Poetics 157 571) Nisāsinkkampapuloiehim...... (p. 786) This gātha ( GS IV. 61 ) is already cited earlier. Vide S. No. (305) supra. 572) Ta chivti ld kiacchai...... (p. 786) ता छिवई ता णिअच्छइ ता कुणइ रअं पि ताव चुंबेइ । अंगेहि कीरइ पई कामोत्तव-(? कामोत्तत्त-) सीअलो तिस्सा ॥ (तावत् स्पृशति तावत् पश्यति तावत् करोति रतमपि तावच्चुम्बति । अङ्गः क्रियते पतिः कामोत्तप्त-शीतलस्तस्याः ॥) 573) Asamittamandanam cia...... (p. 786) असमत्त-मंडण च्चिअ वच्च घरं से सकोउहल्लस्स । वोलाविअ-हलहलअस्स पुत्ति चित्ते ण लग्गिहिसि ॥ (असमाप्तमण्डनैव ब्रज गृहं तस्य स कौतूहलस्य । अंतिकान्त (अतिकामित) औत्सुक्यस्य पुत्रि चित्ते न लगिष्यसि ॥) -GS I. 21 574) Gharinighanatthana...... (p. 786) This gāthā (GS III. 61 ) is already cited earlier on p. 579. Vide S. No. (217) supra. 575) Janāmi jano niulo...... (p. 786) .. जाणामि जणो णिउणो गुरुअणमज्झम्मि संठिआ अ अहं । ता किं करेमि पिअसहि धरिआवि बला वलइ दिट्ठी। (जानामि जनो निपुणो गुरुजनमध्ये संस्थिता चाहम् । तत् किं करोमि प्रियसखि धृतापि वलाद् वलते दृष्टिः ॥) 576) Tassa a sohaggagu iam....... (p. 787) तस्स (? तुज्झ ) अ सोहग्ग-गुणं अमहिल-सरिसं च साहसं मज्झ । जाणइ गोलाऊरो वासारत्तद्धरत्तो अ॥ (तस्य (? तव च सौभाग्य-गुणम् अमहिलासदृशं च साहसं मम । जानाति गोदापूरो वर्षारात्रार्धरात्रश्च ॥) -GS HI. 31
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy