SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ 146 Prakrit Verses in Sanskrit Works on Poetics This verse in Skandhaka metre is possibly drawn from Harivijaya ( now lost). 510) Nimjapiravaamtha (?)...... (p. 706) Tentatively, I identify it with This verse is very corrupt and therefore unintelligible. the following verse from Setubandha : णिज्जति चिर-पअत्ता समुद्द-गहिरा वि पडिवहं णइ-सोत्ता। तीरंति णि अत्तेउं असमाविअ-पेसणा ण उण सप्पुरिसा ॥ (नीयन्ते चिर-प्रवृत्तानि समुद्र-गभीराणि अपि प्रतिपथं नदीस्रोतांसि । शक्यन्ते निवर्तयितुमसमापित-प्रेषणा न पुनः सत्पुरुषाः ॥) -Setu III. 25 .. 511) Apucchanevasario (?)...... (p, 706) अन्वोच्छिण्ण-पसरिओ अहिअं उद्धाइ फुरिअ-सूर-च्छाओ। . उच्छाओ सुभडाणं विसम-क्खलिओ महा-णईण व सोत्तो॥ (अव्यवच्छिन्न-प्रसृतः अधिकमुद्धावति स्फुरित-सूर्य-शूर-च्छायः । उत्साहः सुभटानां विषम-रखलितः महानदीनाम् इव स्रोतः ॥). -Setu III. 18 512) Pecchamta samuddam (?)...... (p. 723) पेच्छंताण समुहं चडुलो वि अउच्च-विम्हअ-रस-स्थिमिओ। हणुमंतम्मि णिवडिओ सगोरवं वाणराण लोअण-णिवहो । (प्रेक्षमाणानां समुद्रं चटुलः अपि अपूर्व-विस्मय-रस-स्तिमितः ।। हनूमति निपतितः स गौरवं वानराणां लोचन-निवहः ॥) -Setu II. 43 - 513) Ubhialamdhanijamdam (2)...... (p. 723) उअहिं अलंघणिज्जं दळूण गआगअंच मारुअ-तणअं। मोहंधारिएसु वि मूढो गूढो भमइ हिअएसु सि उच्छाहो ॥ (उदधिम् अलाघनीयं दृष्ट्वा गतागतं च मारुत-तनयम् । मोहान्धकारितेषु अपि मूढः गूढः भ्रमति हृदयेषु तेषाम् उत्साहः ॥) -Setu II. 44
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy