SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ Prakrit Verses in Sanskrit Works on Poetics 147 514) Camcham khahiparokkham (?)...... (p. 724) पच्चक्खा हि परोक्खं कहवि तुलग्ग-घडिआहि आगम-सुद्धं । संचालिअ-णिक्कंपं अणुहू आहि वि महं सुअं चिअ गरुअं ॥ (प्रत्यक्षात् परोक्षं कथमपि तुलाग्र-घटिताद् आगमशुद्धम् । संचालित-निष्कम्पम् अनुभूताद् अपि मम श्रुतमेव गुरुकम् ॥) -Setu IV. 27 515) Bhaumanamsi haripanaam...... बहु-मण्णसि हरि-पण संदाणेसि तिअसेस पाअव-रअणं । ओजह मुद्ध-सहावं संभावेसु सुरणाह जाअव-लोअं ॥ (बहुमन्यसे हरि-प्रणयं संदानयसि त्रिदशेश पादपरत्नम् । अप जहिहि मुग्ध-स्वभावं संभावय सुरनाथ यादव-लोकम् ॥) -Harivijaye (p. 725) Note : This verse is cited in SK (IV. v. 235, p. 550 ) bnt there the opening words are : (p. 725) " मन्तेसि महुमह-पण" 516) Kettiamattavva dharā...... केत्तिअमेत व्व धरा, मह बलिणो तुज्झ पत्थमाणस्स । अप्पा ण केवलं चिअ, अहं पि लहुईकओ कण्ह ॥ (कियन्मात्रैव धरा मम बलिनस्तव प्रार्थ्यमानस्य । . आत्मा न केवलमेव अहमपि लघुकीकृतः कृष्ण ॥) This.gātha is included in a late Kosa, Subhā siya-gāhāsamgaho (No. 38). This Kosa is ublished by L. D. Institute of Indology, Ahmedabad. 517) Haddhum champugālahia (?)...... (p. 728) This verse / gātā is highly corrupt and therefore, obscure. 518) Tam nam dhijasahia nobhane (?)...... (p. 729) This verse is quite corrupt. It is cited further on (p. 999). There too the text is corrupt. tentatively the gäthä may be restored as follows: तं णत्थि जं सहिअणो भणेज्ज पच्चक्ख-मंतु-दूमिअ-हिअअं। अणुणेज्जा जंपतो जइ णवरं वम्महो मिअंकोवविओ। (तन्नास्ति यत् सखीजनो भणेत् प्रत्यक्ष-मन्यु-दून-हृदयाम् । अनुनयेज्जल्पन् यदि केवलं मन्मथो मृगाङ्कोपेतः॥)
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy