SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ Prakrit Verses in Sanskrit Works on Poetics 139 468) Ajjhāe nilakanicua...... (p. 646) अज्जाएँ णील-कंचुअभरिउव्वरिअं विहाइ थणवढें । जलभरिअजलहरंतर-दरुग्गरं चंदबिंबं व ॥ (आर्याया नील-कञ्चुक-भृतोर्वरितं विभाति स्तनपृष्ठम् । जलभृत-जलधरान्तरदरोद्गतं चन्द्रबिम्बमिव ॥) -GS IV. 95 469) Phamgucchanadohalinā ...... (p. 646) फग्गुच्छण-दोहलिआ [ भममाणा पुत्ति ] गामरच्छासु । गूढक्खर-दिण्ण-पहेलिआ अ केणावि भंजिहिसि ॥ (फल्गूत्सब-( = वसन्तोत्सव-) दोहदवति [ भ्रमन्ति पुत्रि ] ग्रामरथ्यासु । गूढाक्षर-दत्त-प्रहेलिका च केनापि भक्ष्यसे ॥) 470) Jao sori vilakkho....... (p. 646) जाओ सो वि विलक्खो मए वि हसिऊण गाढमुवऊढो। पढमोसरिअस्स णिअंसणस्स गंठिं विमग्गंतो॥ (जातः सो ऽ पि विलक्षो मयापि हसित्वा गाढमुपगूढः । प्रथमापसृतस्य निवसनस्य ग्रन्थि विमार्गयमाणः ॥) -GS IV.51 (p. 646) 471) Navalaapaharam ange...... णवलअपहरं अंगे जहिं जहिं महइ देवरो दाउं । रोमंचदंडराई तहि तहिं दीसइ वहूए॥ (नवलताप्रहारमङगे यत्र यत्रेच्छति देवरो दातुम् । रोमाञ्चदण्डराजिस्तत्र दृश्यते वध्वाः ॥) -GS I. 28 472) Dhario dhario vialai...... (p. 646) धरिओ धरिओ विअलइ, उअएसो पिअसहीहि दिज्जतो। मअरद्धअ-बाण-पहार-जज्जरे तीएं हिअअम्मि ।। (धृतो धृतो विगलत्युपदेशः प्रियसखीभिर्दीयमानः । मकरध्वज-बाण-प्रहार-जर्जरे तस्या हृदये ॥) -GS II.1
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy