SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ 140 473, Tarunehi kaam tosam...... तरुणेहि कओ तोसो हसिअं [ उण ] थेरेहि कअमईहि । परिणअ-वआवचूलं वोढं कुर्मारं जिएऊण ॥ ( तरुणैः कृतस्तोषो हसितं पुनस्स्थविरैः कृतमतिभिः । परिणतवयस्कावचूडां (? ० चूडं ) ऊढां कुमारों दृष्ट्वा ॥ ) 474) Tā kunaha kālaharanam...... ता कुह कालहरणं तुवरंतम्मि वि वरे विवाहस्स । जा पंडु-ह-वआई होंति कुमारीऍ अंगाई || ( तावत् कुरुत कालहरणं त्वरमाणे ऽपि वरे विवाहस्य । यावत् पाण्डु-नखपदानि भवन्ति कुमार्या अङ्गानि ॥ ) Prakrit Verses in Sanskrit Works on Poetics 475) Sambhāvain puchamti ( ? ) ...... This gāthā is cited in SK (V. v. 311, p. 668) with the introductory remark : "(Navapatrikā) Tatra ca varana vidhānādau teṣāmevamvidhāḥ parihāsā bhavanti " सम्भावं पुच्छंती बालअ रोआविआ तुह पिआए । णत्थि चिचअ कअ सवहं हासुम्मिस्सं भणंतीए ॥ ( सद्भावं पृच्छन्ती बालक रोदिता तव प्रियया । नास्त्येव कृतशपथं हासोन्मिश्रं भणन्त्य | | | ) 476) Jai jurai jūrau nāma........ (p. 647) 477) Kaham nu gao kaha dimthā ( ? )...... (p. 647) -GS IV. 57 (p. 647 ) जइ जूरइ जूरउ णाम मामि परलोअवसणिओ लोओ । तह वि बला गामणिणंदणस्स वअणे वलइ दिट्ठी ॥ ( यदि खिद्यते खिद्यतां नाम सखि परलोक व्यसनिको लोकः । तथापि बलाद् ग्रामणीनन्दनस्य वदने वलति दृष्टिः ॥ ) -GS VII. 8 (p. 647 ) (p. 647) कहँ णु गआ कह दिट्ठो कि भणिअं किं च तेण पडिवणं । एचिअ ण समप्पइ पुणरुत्तं जंपमाणीए ॥ ( कथं नु गता कथं दृष्टः किं भणितं किं च तेन प्रतिपन्नम् । एवमेव न समाप्यते पुनरुक्तं जल्पमानायाः || ) --Cf. GS (W) 857
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy