SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ 136 Prakrit Verses in Sanskrit Works on Poetics (p. 644) --- 454) Seulliasavvangi...... सेउल्लिअसव्वंगी गोत्तग्गहणेण तस्स सुहअस्स। दूई पट्ठाएंती तस्सेअ घरंगणं पत्ता ॥ (स्वेदादितसर्वाङ्गी गोत्रग्रहणेन तस्य सुभगस्य । दूती प्रस्थापयन्ती तस्यैव गृहाङ्गणं प्राप्ता ॥) -GS V. 40 .. ... 455) Tui volante balaa...... (p. 644). तुइ वोलते बालअ वहूएँ वलिआइ तह णु णअणाइ । जह पट्ठमज्झणिवडंत-बाह-धाराओं दीसंति ॥ (त्वयि गच्छति बालक वध्वा वलिते तथा नु नयने । यथा पृष्ठमध्य-निपतद्बाष्पधारा दृश्यन्ते ॥) -Cf. GS III. 23 Ehnam vareijano...... (p. 645) एहि वारेइ जणो, तइआ मअल्लिओ कहि पि गओ। जाहे विसं व विसमं सव्वंगपहोलिरं पेम्मं ॥ (इदानीं वारयति जनस्तदा मृतः कुत्रापि गतः। यदा विषमिव विषमं सर्वाङ्गप्रघूर्णशीलं प्रेम ॥) -GS VII.96 456) (p. 645) 457) Karimamānandavatam...... कारिममाणंदवडं, भामिज्जंतं वहूएँ बंधूहि । पेच्छइ कुमारिजारो हासुम्मिस्सेहि अच्छीहि ॥ (कृत्रिममानन्दपटं भाम्यमाणं वध्वा बन्धुभिः । प्रेक्षते कुमारीजारो हासोन्मिश्राभ्यामक्षिग्याम् ॥) -Cf. GS V. 57 458) Jaha khellasi pappullam...... (p. 645) जह खेल्लसि उप्फुल्लं, अम्मो धोरेण (पत्तिअ)ससिमुहि । धण्णं कपि रमीहिसि दोलाअंतेण जहणेण ॥ (यथा खेलसि उत्फुल्लिकाम् अहो धैर्येण (प्रतीहि) शशिमुखि । धन्यं कमपि रमयिष्यसि दोलायमानेन जघनेन ॥)
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy