SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ Prakrit Verses in Sanskrit Works on Poetics 135 This gathā is cited in SK ( III. v. 155, p. 384 ) to illustrate the alamkara called 'anumana ' (purvavat variety ). 449) Kara seakaddhamaa ( ? )...... (p. 644) This verse / gātha is highly corrupt and therefore, obscure. (p. 644) 450) Navalaahatthogamini ( ? )...... णवलअहत्थे गामणि-सुअम्मि कुमरोएँ गाम-रच्छासु । पुणरुत्तं भमिरीए चुल्लुचुलाअंति अंगाइ॥ (नवलताहस्ते ग्रामणी-सुते कुमार्या ग्रामरथ्यासु । पुनरुक्तं भ्रमणशीलायाः स्पन्दन्ते ऽ ङ्गानि ॥) 451) So tuha keena sundari...... (p. 644) सो तुह कएण सुंदरि तह झिण्णो ( = झीणो) सुमहिलो हलिअ-उत्तो। जह से मच्छरिणीऍ वि दोच्चं जाआएँ पडिवणं ॥ (स तव कृते सुन्दरि तथा क्षीणः सुमहिलो हालिक-पुत्रः । यथा तस्य मत्सरिण्यापि दौत्यं जायया प्रतिपन्नम् ॥) -Cf.GS I. 84 (p. 644) 452) Akaamua tujjha kae...... अकअण्णुअ तुज्झ कए पाउस-राईसु जं मए खुण्णं । उप्पेक्खिमो अलज्जिर अज्ज वि तं गाम-चिक्खल्लं ॥ (अकृतज्ञ तव कृते प्रावृड्-रात्रिषु यो मया क्षुण्णः ।) उत्प्रेक्षामहे ऽ लज्जनशील, अद्यापि तं ग्राम-पङकम् ॥) -GS V.45 453) Tatto ccia homti kahā ...... (p. 644) तत्तो च्चिअ होंति कहा विअसंति तहि तहि समप्पंति । कि मण्णे माउच्छा, एक्कजुवाणो इमो गामो ॥ (तत एव भवन्ति कथा विकसन्ति तत्र तत्र समाप्यन्ते । कि मन्ये मातृष्वसः सखि एकयुवको ऽयं ग्रामः॥) -Cf. GS VII. 48
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy