SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ Prakrit Verses in Sanskrit Works on Poetics 438 ) = Podhasunao vianno ( ? ) ...... (p. 643) पोढ-वोड-सुओ विअण्णो, अत्ता मत्ता पहेणअ-सुराए । फलिहं च मोडिअं महिसएण को साहउ तस्स / को तस्स साहेउ ॥ (वृद्धशुनको विपन्नः श्वश्रूर्मत्ता प्रहेणक - ( = उत्सव ) - सुरया । कर्पास क्षेत्रं च मोटितं (= भग्नं) महिषकेण कः कथयतु तस्य / कस्तस्य कथयतु ॥ ) — Cf. GS VI. 49 439) Sāmāi sāmalie...... 440) सामाइ सामलीए, अद्धच्छि - पुलोइ रीऍ मुहसोहा । जंबू- द ल क अ-करणाव अंस - भामिरे हलि ( अ ) उत्ते ॥ ( श्यामायते श्यामलाया अर्धाङ्क्षिप्रलोकनशीलाया मुखशोभा । जम्बूदल कृत कर्णावतंस - भ्रमणशीले हालिकपुत्रे ॥ ) Ua sambhamavikkhittam...... उअ संभम विविखत्तं, रमिअव्वअ - लेहलाऍ सुहाए । नवरंग कुडुंगे, दिष्णं घअं व अविणअस्स ॥ ( पक्ष्य संग्रम विक्षिप्तं तथ्यक लम्पटया स्नुषया ॥ नवरङ्गकं कुजे दत्तं ध्वजमिव अविनयस्य ॥ ) 441) Navaro varovipalibhāi (?)...... (p. 643) - Cf. GS II. 80 442) Bahalatamā haārai...... (p. 640) - Cf. GS V. 61 (p. 643) णवरं वरो वि पडिभाइ, पे ढकुमरीऍ विअसिअ -विलासो । गामजुआणो णइ अड-कुडुंग भमिरो भमंतीए ॥ ( केवलं / अनन्तरं वरोऽपि प्रतिभाति प्रौढकुमार्या विकसित-विलासः । ग्रामयुवा नदीतट- कुञ्ज भ्रमणशीलो भ्रमन्त्याः ॥ ) बहल-तमा हअ-राई अज्ज पत्थो पई घरं सुण्णं । तह जग्गेज्ज सअज्झिअ ण जहा अम्हे मुसिज्जामो ॥ ( बहलतमा हत रात्रिरद्य प्रोषितः पतिर्गृहं शून्यम् । तथा जागृयात् प्रतिवेशिन यथा वयं मुष्यामहे ॥ ) (p. 643) -GS IV. 35 133
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy