SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ 132 Prakrit Verses in Sanskrit Works on Poetics 433) Jamasaranam pauththo gāmo (?)...... (p. 642) जं असरणो व्व डड्ढो गामो साहीण-बहु-जुआणो वि। संभम-विसंठुलाणं, तं दुच्चरिअं तुह थणाणं ॥ (यदशरण इव दग्धो ग्रामः स्वाधीन-बहुयुवोऽपि । संभ्रम-विसंस्थुलयोस्तदुश्चरितं तव स्तनयोः ॥) -GS (W) 714 434) Thanakharana-jovvana (?)...... - (p. 642) थणभर-जोवण-उम्मइअगव्विरी भमइ तुज्झ रे जाआ। तेण तुमं कामिज्जसि रोसेण ण मह अणुराअओ॥ (स्तनभर-यौवनोन्मत्तगर्ववती ममति तव रे जाया। तेन त्वं काम्यसे रोषेण न ममानुरागतः॥) 435) Rudhdhantie (?)...... (p..642) भंडतीऍ तणाई सोत्तुं दिण्णाइँ जाइँ पहिअस्स। ताई च्चेअ पहाए अज्जा आअड्ढइ रुअंती॥ (भर्त्सयन्त्या तृणानि स्वप्तुं दत्तानि यानि पथिकस्य । तान्येव प्रभात आर्याकर्षति रुदती॥) -GS IV. 79 436) Vaiviraraniggaadalo...... . (p. 642) वइ-विवर-णिग्गअ-दलो एरंडो साहइ व्व तरुणाणं। एत्थ घरे हलिअवह एहमेत्तस्थणी वसह॥ (वृति-विवर-निर्गतदल एरण्डः कथयतीव तरुणानाम् ( = तरुणेभ्यः)। अत्र गृहे हालिकवधूरेतावन्मात्रस्तनी वसति ॥) -GS III. 57 Note: This gātha is cited in SK to illustrate a type of nāyikā called Parakiyā (vide p. 685 v. no. 383). 437) Gamakumarivi hiaam...... (p. 642) गामकुमारी वि हिअअं, हरई पेढालथणहराभोआ। सा मे कुसुंभराइलकंचआहरणमेत्ता वि॥ (ग्रामकुमारी अपि हृदयं हरति विपुलस्तनभराभोगा। सा मे कुसुम्भ-रागि-कञ्चुकाभरणमात्राऽपि ॥) -Cf. GS VI. 45 .
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy