SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ 126 Prakrit Verses in Sanskrit Works on Poetics 403) Ua māhamāsagosagga...... (p. 639) उअ माह-मास-गोसग्ग-मज्जिरी जइ वि (थर) थरइ सीएण । अज्झा तह वि. ण इच्छइ पामर-पज्जालिअं अग्गि ॥ (पश्य माघ-मास-गोसर्ग( =प्रभात-)-मज्जनशीला यद्यपि कम्पते शीतेन । आर्या तथापि नेच्छति पामर-प्रज्वालितमग्निम् ॥) 404) Ekakkama vaivedhaa...... (p. 639) एक्केक्कम-वइ-वेढण-विवरंतर-दिण्ण-तरल-णअणाए। तइ वोलते बालअ पंजरसउणाइअं तीए ॥ (एकैक-वृति-वेष्टन-विवरान्तर-दत्त-तरल-नयनया। त्वयि गच्छति बालक पञ्जर-शकुनायितं तया ॥) -GS III. 20 405) Jamamtarevicalane...... - (p. 639) जम्मंतरे वि चलणे जीएण खु मअण तुज्झ अच्चिस्सं । जइ तं पि तेण बाणेण विज्झसे जेण हं विद्धा॥ (जन्मान्तरेऽपि चरणौ जीवेन खलु मदन तवार्चयिष्यामि । यदि तमपि तेन बाणेन विध्यसि येनाहं विद्धा ॥) -GS V..41 406) Je samuhāgaavolamta...... (p. 639) जे सॅमहागअ-वोलंत-वलिअ-पिअ-पेसिअच्छि-विच्छोहा । अम्हं ते मअण-सरा जणस्स जे होंति ते होंतु ॥ (ये संमुखागत-गच्छद्-वलित-प्रिय-प्रेषिताक्षि-विक्षोभाः । अस्माकं ते मदनशरा जनस्य ये भवन्ति ते भवन्तु ॥) . -GS III. 10 407) (p. 639) Bahusovikahijjaintam...... बहुसो वि कहिज्जंतं तुह वअणं मज्झ हत्थ-संदिळं । ण सुअं ति जंपमाणा पुणरुत्तसरं कुणइ अज्झा ॥ (बहुशोऽपि कथ्यमानं तव वचनं मम हस्त-संदिष्टम् । न श्रुतमिति जल्पन्ती पुनरुक्त-शतं करोत्यार्या ॥) -GS II. 98
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy