SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ Prakrit Verses in Sanskrit Works on Poetics 121 (p. 637) 280) Jam Jam so rijjhaai...... जं जं सो णिज्झाअइ अंगोआसं महं अणिमिसच्छो । पच्छाएमि अ तं तं इच्छामि अ तेण दीसंतं ॥ (यं यं स निया॑यत्यगावकाशं ममानिमिषाक्षः । प्रच्छादयामि च तं तमिच्छामि च तेन दृश्यमानम् ॥) -GS I. 73 (p. 637) 381) Mami hiaai va piam ( ? )...... मामि हिअ व पीअं तेण जुआणेण मज्जमाणाए । व्हाण-हलिद्दा-कडुअं अणु सोत्तजलं पिअंतेण ॥ (सखि हृदयमिव पीतं तेन यूना मज्जन्त्याः । स्नान-हरिद्रा-कटुकमनुस्त्रोतोजलं पिबता ॥) -GS III. 46 382) Taha sunhāe puloio...... (p. 637) तह सुण्हाएँ पुलोइओ, दरवलिआवंगतारअं पहिओ। जह वारिओ वि घरसामिएण ओलिंदए वासिओ ॥ (तथा स्नुषया प्रलोकित ईषद्-वलितापाङगतारकं पथिकः । यथा वारितोऽपि गृहस्वामिना अलिन्दके उषितः॥) -GS III. 54 383) Gajjamtai sunamto ( ? )...... (p. 637) गिज्जताइ सुणंतो को मंगलगाइआण गेआई। जइ तस्स णामसरिसं वरस्स गोत्तं ण हु हुवंतं ॥ (गीयमानानि अश्रोष्यत् को मङ्गल-गायिकानां गेयानि । यदि तस्य नाम-सदृशं वरस्य गोत्रं न खल्वभविष्यत् ॥) 384) Diddie jauna dittho (?)... (p. 637) दिट्ठीए (? दिट्ठाएँ) ज ण दिट्ठो, आलविआए वि जं ण आलत्तो। उवआरो जंण कओ, तं चिअ कलिअं छइल्लेहि ॥ (दृष्टया यन्न दृष्ट आलपितया यन्नालापितः। उपचारो यन्न कृतस्तदेव कलितं छेकैः( = विदग्धैः) ॥) -GS (W) 720 This gathā is cited in SK ( III. V. 129, p. 373) to illustrate — Apihitam' (a variety of Miita alamkāra ).
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy