SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ 118 Prakrit Verses in Sanskrit Works on Poetics 363) Gammihii tassa pāsam (?)...... (p. 635) गम्मिहिसि तस्स पासं, मा तुरसु सुअणु वड्ढे उ मिअंको। दुद्धे दुद्धं विव चंदिमाएँ को पेच्छइ मुहं ते ॥ (गमिष्यसि तस्य पार्श्व मा त्वरस्व सुतनो वर्धतां मृगाङ्कः। दुग्धे दुग्धमिव चन्द्रिकायां कः प्रेक्षते मुखं ते ॥) -Cf. GS VII. 7 GS reads 1) 'sumdari mā turaa (Sk sundari ma tvarasva') and 2) Camdiai.' ., (p. 635) 364) Padivakkha-mamtu-pumje...... पडिवक्ख-मण्णु-पुंजे लावण्णउडे अणंग-गअ-कुंभे। पुरिस-सअ-हिअअ-धरिए कोस थणंती थणे वहसि ॥ (प्रतिपक्ष-मन्यु-पुजौ लावण्यकुटावनङ्ग-गज-कुम्भौ । पुरुष-शत-हृदय-धृतौ किमिति स्तनन्ती स्तनौ वहसि ॥) :-GS III. 60 (p. 635) 365) Amdoai bhoiadhua ( ? )...... अंदो (ल) आई भोइअ-धूआ-जहण-प्पवाण-पीढाइ । वझंति घर-परोहड-पंग (णमा)एसु तरुणेहि ॥ (आन्दोलानि ग्रामणी-दुहित-जघन-प्रमाण-पीठानि । बध्यन्ते गृहपश्चाद्भाग-प्राङ्ग(ण-भा) गेषु तरुणैः ॥) (p. 635) 366) Samdatthahara jualam...... संदट्ठाहर-जुअलं कंपिअ-कओलअ-लक्खि सहई । लडह-वहुआएँ हसिअं पुणो वि दिअरे रइ-मणम्मि ॥ (संदष्टाधर-युगलं कम्पित-कपोल-लक्षितं राजते । सुन्दर-वध्वा हसितं पुनरपि देवरे रति-मनसि ॥) 367) Puttaggivāulamano ( ? )...... (p. 635) पुण्णग्गि-वाउल-मणो तह(हु) हअ-कुमरि तुए कओ गामो । जह जाओ वाउलओ परीहरिअ-अण्ण-वावारो॥ (पुण्याग्नि-व्याकुलमनास्तथा (खलु)हत-कुमारि त्वया कृतो ग्रामः । यथा जातो व्याकुलः परिहतान्य-व्यापारः ॥)
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy