SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ 102 Prakrit Verses in Sanskrit Works on Poetics 284) Tena na marāmi munnuhi...... (p. 625) तेण ण मरामि मण्णू हिँ पूरिआ अज्ज, जेण, रे सुहअ । तोग्गअमणा मरंती मा तुज्झ पुणो वि लग्गिस्सं ॥ (तेन न म्रिये मन्युभिः पूरिताद्य येन रे सुभग।। त्वद्गतमना म्रियमाणा मा तव पुनरपि लगिष्यामि ॥) -GS IV.75 285) ---- Piria modhana (?) .. (p. 625) (तह) पूरिअमोडणअं वर-सउण-गहण-गठि-बंहिं । भग्ग-मरण-गहाए जह रक्खा-कंडअं जा॥ रीयं वर-शकुन-ग्रहण-ग्रन्थि-बन्धैः । भग्न-मरण-ग्रहाया यथा रक्षा-काण्डकं जातम् ॥) - -(Bappabhatti's) Tarayane 286) (p. 626) Nivrutturaavibahusuraa......(?)...... णिव्वुत्त-रआ वि वहू सुरअ-विराम-ट्टिइं अआणंती। अविरअ-हिअआ अण्णं पि कि पि अत्थि त्ति चितेइ ॥ प वधः सुरत-विराम-स्थितिमजानन्ती। अविरत-हृदयान्यदपि किगप्यस्तीति चिन्तयति ॥) -GS II.'55 ___ (p. 626) 287) Homtapahiassa jaa...... होंत-पहिअस्स जाआ आउच्छण-जीअ-धारण-रहस्सं । पुच्छंती भमइ घरं घरेण पिअ-विरह-सहिरीओ॥ (भविष्यत्पथिकस्य जाया आप्रच्छन-जीव-धारणा-रहस्यम् । पृच्छन्ती भ्रमति गृहं गृहेण प्रिय-विरह-सहनशीलाः ॥) . -GS I. 47 This gatha is cited also in SK (V. v. 243, p. 640). 288) Pusai khanam dhuai khanam..... (p, 626) पुसइ खणं, धुवइ खणं पप्फोडइ तक्खणं अआणंती। मुद्ध-बहू थण-वट्टे दिण्णं दइएण णहर-वअं॥ (प्रोञ्छति ( = मार्जयति)क्षणं, धावति (क्षालयति)क्षणं प्रस्फोटयति तत्क्षणमजानती। मुग्धवधूः स्तनपृष्ठे दत्तं दयितेन नखरपदम् ॥) -GS V. 33
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy