SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ Prakrit Verses in Sanskrit Works on Poetics 103 289) Sa tui sahattha-dinram...... (p. 626) सा तुइ सहत्यदिणं फग्गुच्छव-कद्दमं थणुच्छंगे। परिकुविआ इव साहइ सलाहिरी गामकुमरीणं ॥ (सा त्वया स्वहस्त-दत्तं फल्गूत्सव-कर्दमं स्तनोत्सङ्ग । परिकुपितेव शास्ति|कथयति श्लाघनशीला ग्रामकुमारीणाम् ॥) -Cf SK V. v. 229, p. 636 290) Gharamamdhanavanaaigga (?)...... (p. 626) This verse gathā is highly corrupt and therefore, obscure. 291) Uvvasiam khu gamani...... (p. 626) उव्वासिअं ख गाम, गहवइधूआएँ कस्स पुक्करिमो। अणुमग्ग-लग्ग-वोद्रह-किसुअ-(क) लिअं हरंतीए ॥ (उद्वासितः खलु ग्रामो गृहपतिदुहितया कस्स पूत्कुर्मः । अनुमार्गलग्नतरुणकिंशककलिका हरन्त्या ॥) 292) Anichiitathaissam (?)...... (p. 626) अच्छीइँ ता थइरस, दोहि वि हत्थेहि तम्मि दिट्ठम्मि। अगं कलंब-कुसुमं व पुलइअं कहं णु ढक्किस्सं ॥ (अक्षिणी तावत् स्थगयिष्यामि द्वाभ्यामपि हस्ताभ्यां तस्मिन्दृष्टे । अङ्गं कदम्ब-कुसुममिव पुलकितं कथं नु छादयिष्यामि ॥) -Cf. GS IV. 14 293). Gijjamte mangalagaia...... (p. 626) गिज्जते मंगल-गाइआहि वर-गोत्त-दिण्ण-अण्णाए। सोउ व णिग्गओ, उअह होंतवहुआएँ रोमंचो॥ (गीयमाने मङगल-गायिकाभिर्वरगोत्रदत्तकर्णायाः । श्रोतुमिव निर्गतः पश्यत भविष्यत्वधूकाया (-वध्वा) रोमाञ्चः ॥) -GS VII. 42 294) Dukhkham demto vi...... (p. 627) दुक्खं देतो वि सुहं, जणेइ जो जस्स वल्लहो होइ । दइअ-णह-दूणिआणं, वडुइ थणआण रोमंचो ॥ (दुःखं दददपि सुखं जनयति यो यस्य वल्लभो भवति । दयित-नख-दूनयोरपि वर्धते स्तनयो रोमाञ्चः ॥) -GS I. 100
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy