SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ Prakrit Verses in Sanskrit Works on Poetics 101 (p. 625) 279) Amdhaaraborapattam va...... अंघ-अर-बोरपत्तं व माउआ मह पई विलुपंति। ईसाअंति महं चिअ छप्पाहितो फणो जाओ। (अन्ध-कर-वदरपात्रमिव मातः मम पति विलुम्पन्ति । ईय॑न्ति मह्यमेव लाङ्लात् ( = शेफात्) फणो जातः ॥) -GS III. 40 280) Ahrainisasanto (?)...... (p. 625) उण्हाइ णीससंतो, कि ति मह परम्मुहीएं सअणद्धे । हिअ पलीविअ वि अणुसएण पुटुिं पलीवेसि ॥ (उष्णानि निःश्वसन किमिति मम पराङमुख्याः शयनार्थे । हृदयं प्रदीप्याप्यनुशयेन पृष्ठं प्रदीपयसि ॥) -GS I. 33 (p. 625) 281) Ummiilamti va hiaam...... उम्मलेति व हिअअं इमाइ रे तुह विरज्जमाणस्स । अवहीरणवस-विसंतुल-वलंत-णअणद्ध-दिट्ठाई ॥ (उन्मूलयन्तीव हृदयं, इमानि रे तव विरज्यमानस्य । अवधोरणवशविसंस्थुलवलन्नयनार्धदृष्टानि ॥) -GS II.46 282) Daiakaaggahalulio........ (p. 625) दइअकरग्गहलुलिओ धम्मिल्लो सीहगंधिों वअणं । सअणम्मि एत्ति चिअ पसाहणं सहइ/होइ जुवईणं/तरुणीणं ॥ (दयित-कर-ग्रह-लुलितो धम्मिल्लः सीधुगन्धितं वदनम् । शयने एतावदेव प्रसाधनं शोभते/भवति युवतीनाम्/तरुणीनाम् ॥) -GS VI. 44 283) Uppulliai khellau...... (p. 625) उप्फुल्लिआइ खेल्लउ, मा णं वारेह होउ परिखामा/परिऊढा। मा जहण-भार-गरुई पुरिसाअंती किलिम्मिहिइ ॥ (उत्फुल्लिकया खेलतु मैनां वारयत भवतु परिक्षामा । मा जघनभारगुर्वी पुरुषायितं कुर्वती क्लमिष्यति ॥) -GS II. 96
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy