SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ 186 SAHRDAYĀLOKA evam api isyate grāmo gantum iti parasādhana utpadyamānena lena grāmasya abhidhanam na prāpnoti. III. i. 22, 9-11/29. ekāj-jhalādigrahane ca. 1|2|| yatraikāco halādiścotpadyamānena yangarthasya abhidhānam bhavati, na bhavati tatrotpattih. .....etc. ....yatra cā'nekāco halādevotpadyamānena yangarthasya abhidhānam bhavati bhavati tatrotpattih.... etc. III. i. 26, 22/31 - iha tarhi pācayatyodanam devadatto yajñadattenety ubhayoh kartror lenābhidhānam prāpnoti. pratyayārtha-višesane punah sati na dosah. pradhāna-kartari lādayo bhavantiti pradhānakartā lenābhidhīyate yaścātrāpradhānam siddhā tatra kartarītyeva třitīyā.....etc. IIII. i. 67, 1/1/3/9/58—kim ucyate krtābhihita iti na lenā'pyabhidhānam bhavati, asakyam lenā'bhidhānam āśrayitum....yadi ca lenā'pyabhidhānam syan dam vaktum lena'pyabhidhānam bhavati ti. bhavati ced abhihite vikaranābhāva ity eva.....etc. again at III. iv. 26., 13-18/174... nanu ca bhuji-pratyayena anabhihitaḥ kartā iti krtvā anabhihitāśrayo vidhir bhavisyati trtīyā. yadi saty abhidhāne cā'nabhidhāne ca kutścid anabhidhānam iti krtvā anabhihitāśrayo vidhir bhavisyati trtīyā yavāgvām dvitīyā prāpnoti. kim kāraṇam ? na-mūlānabhihitam karmeti.... etc. etc. pp. 175;... yadi satyabhidhāne tu kutścid anabhidhānam iti krtvā'nabhihitāśrayo vidhir bhavisyati trtīyā yadukta-modane dvitīyā prāpnotīti sa iha doso na jāyate..... IV. i. 48; 6/218-siddham tu striyāh pum-sabdenā'bhidhānāt. siddham etat. katham ? striyāh pumśabdenà bhidhānāt, strī-pumśabdenàkārāntenā'bhidhīyate. IV. i. 91, 14/15/; 246; apatyābhidhāne strī-pumllingasyā'prasiddhirnapumsakatvāt ||4||| apatyàbhidhāne strī-pumllingasyā’prasiddhiḥ. kim kāraṇam ? napumsakalingatvät. apatyam napumsaka-lingam tena napumsaka-lingasya eva abhidhānam syāt, strī-pum-lingasya na syāt. nanu cedam purastād eva coditam parihrtam ca. utpattis tatra codyata iha punar utpannena abhidhānam codyate. IV. i. 93; 5/248; - utpadayitari cā'patyayukte striyā yuktyā abhidhānam na prāpnoti. 14/249-evam api striyā yuvatyā abhidhānam na prāpnoti.... 25/250; - kriyamāne'pi hi samjñākāri-grahane yatra jātyādibhya utpadyamānena pratyayena arthasya abhidhānam bhavati, bhavati tattvotpattiḥ .... etc. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.006908
Book TitleSahrdayaloka Part 01
Original Sutra AuthorN/A
AuthorTapasvi Nandi
PublisherL D Indology Ahmedabad
Publication Year2005
Total Pages602
LanguageEnglish
ClassificationBook_English
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy