SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ Sabda-vyāpāra-vicāra 185 karmadhārayo bhavati karmadhāraya-prakrti-bhir matvarthīyair abhidhānam prāpnoti. —sarvaścā'yam eva artho gatnataḥ karmadhāraya-prakstibhir matvarthiyair abhidhānam mā bhūd iti... etc. tatra karmadhāraya-prakstibhir matvarthiyair abhidhānam astu, bahuvrīhineti bahuvrihinā bhavisyati laghutvāt....etc. II. ii. 24. - 18/421; - padārthā'bhidhāne'nuprayogā'nupapattir abhihitatvāt 11411. padārthasya abhidhāne'nuprayogasya anupapattiḥ chitragur devadatta iti. kim kāranam ? abhihitatvāt. citragu-sabdena abhihitah so'rthaḥ iti krtvā'nuprayoga na prāpnoti. II. ii. 24: 13. 15/424 — na vā'nabhidhānād asamānādhikaranesu samjñābhāvah ||16|taccā'vaśyam anabhidhānamāśrayitatvam. kriyamāne'pi vai pariganane yatrābhidhānam nāsti na bhavati tatra bahuvrīhih. tad yathā pañca bhuktavanto'syeti. athaitasmin satyabhidhāne yadi vịtti-parigananam kriyate vartiparigananam api kartavyam. tat katham kartavyam? .... etc. II. ii. 29. 23/432; - plaksasya nyagrodhatvān nyagrodhasya plaksatvāt svaśabdena abhidhānam bhavisyati. again at II. ii. 29, 25/433— "abhidhānam punaḥ svābhāvikam ||15||. svābhāvikam abhidhānam....etc. and II. iii. 1, 12-13/442 — na vā'nyatarenā'-nabhi dhānāt. 11811. na vaisa dosah. kim kāranam ? anya-tarenā'nabhidhānāt. anyatarenā'trā'nabhidhānam. sadi-pratyayenābhidhānam asipratyayena anabhidhānam. yato'nabhidhānam tadāśrayā saptami bhavisyati. kuto na khalvetat satya-abhidhāne ca'nabhidhane cā'nabhihitāśrayā-saptami bhavisyati na punar abhihitāśrayah pratisedha iti. anibhihite hi vidhānam.1911 anabhihite hi saptami vidhiyate. nā'bhihite pratisedhah....kim punah dravyam sādhanam āhosvit gunah kim cā'tah yadi dravyam sādhanam naitad anyad bhavaty abhihitāt. atha hi guna sādhanam bhavaty etad anyad abhihitāt.....etc. II. iii. 5; 14/445 -kālādhvanor atyantasamyoge II. iii. 5. lādibhir abhidhānam yathā syāt .... etc. III. i. 7 18/12, see above. III. i. 7. 13/13; 11/15 - a-karmano hyasamāna-kartrkād vā'nabhidhānam. 11711. icchāyām abhidheyāyām san vidhīyate na cākarmaņo'samāna-kartěkād votpadyamānena sanecchayā abhidhānam syāt. anabhidhānāt tata utpattir na bhavisyati. .... sarvasya vā cetanāvatvāt ||15|| Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.006908
Book TitleSahrdayaloka Part 01
Original Sutra AuthorN/A
AuthorTapasvi Nandi
PublisherL D Indology Ahmedabad
Publication Year2005
Total Pages602
LanguageEnglish
ClassificationBook_English
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy