SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ SAHṚDAYALOKA yāvatām abhidhānam tāvatām prayoga nyāyya iti ced ekena api anekasya abhidhānam. ||1|| yāvatāmabhidhānam tāvatām prayoga nyāyya iti ced evam ucyate. eṣo'pi nyāyya eva yada ekena anekasya abhidhānam bhavati. yadi tarhi ekena anekasya'pyabhidhānam bhavati plakṣa-nyagrodhau ekena uktatvāt aparasya prayogo'nupapannaḥ.... etc. See also, 1, 2, 3, 5, 79/pp. 242; 184 ekena uktavād aparasya prayogo'nupapanna iti ced anuktaḥ plakṣena nyagrodhartha iti kṛtvā nyagrodha-sabdaḥ prayujyate. katham anukto yāvatedānīm evaoktam ekena api anekasya abhidhānam bhavatīti. sarūpāṇām ekena api anekasya abhidhānam bhavati, na virūpāṇām. abhidhānam punaḥ svābhāvikam. ||33|| svābhāvikam abhidhānam. ubhaya-darśanāc ca. ||38|| ubhayam khalvapi dṛsyate. virūpāṇām api ekena anekasya abhidhānam bhavati. tad yathā-dyāvā ha kṣāmā. dyāvā cid asmai pṛthivi namete, iti. virūpāṇām kila nāma ekena anekasya abhidhānam syāt kim punaḥ sarūpāṇām. also, at I. iii. 1.; 6/258; bhūvādayo dhātavaḥ. I. iii. 1; prathamāva-grahṇam ca. ||11||.... etc. etc., see above; abhidhānataḥ....; again at I. iv. 51; 8/335; kathite' bhihite tva-vidhistvamatir guna-karmaṇi lādi-vidhiḥ sapare. kathite lādibhir abhihite tva-vidhir-eşa bhavati, kim idam tvavidhir iti....etc. again, 2. 1. 1. 7/363; samkhyā-viseṣo vyaktābhidhānam upasarjana-viseṣaṇam ca yoga. athaitasmin nekārtībhāva-kṛte viseṣe kim svābhāvikam śabdair arthábhidhānam āhosvid vācanikam...etc. again, 3. 1. 17. 18/12; dhātoḥ karmaṇaḥ samāna-kartṛkādicchāyām vā. III. i. 7; anabhidhānād vā. ||5|| athavā anabhidhānāt subantād utpattir na bhavisyati....etc. again, II. i. 36; 2/389; -artha śabdo'yam pumllinga uttara-padarthapradhānaśca, tat-purusastena pumllingasyaiva samāsasyā'bhidhānam syāt, strīnapumsaka-lingasya na syāt; etc. etc. II. i. 51, 13/395-taddhitārthottara-pada-samāhāre ca. II. i. 51, see, abhidhānārtham, above; II. i. 69; 24/403; -karma-dhāraya-prakṛti-bhir-matvartham caiva abhidhānam syat... etc. II. i. 67, line 10, 10, 15/ p. 404 -evam api yady atra kadācit Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.006908
Book TitleSahrdayaloka Part 01
Original Sutra AuthorN/A
AuthorTapasvi Nandi
PublisherL D Indology Ahmedabad
Publication Year2005
Total Pages602
LanguageEnglish
ClassificationBook_English
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy