SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ Sabda-vyāpāra-vicāra 183 abhidhānārtham tu samahara-grahanam. kartavyam. samāhārena abhidhānam yathā syāt taddhitārthena mā bhūd iti.... etc. abhidhāya—V. iii. 74; V. vi. 424; kutsite V. iii. 74. ... iha kutsitakah anukampitaka iti sva-sabdenoktatvāt tasyā'rthasya pratyayo na prāpnoti. naisa dosah. kutsitasya anukampāyām bhavisyaty anukampitasya kutsāyām. athavā svārtham abhidhāya sabdo nirapekso dravyam āha samavetam. samavetasya ca vacane linga-vacana-vibhaktih ca. abhidhāya tān viśesān apeksamānaś ca, krtsnam ātmānam, priya-krtnādișu punaḥ pravartate'sau vibhaktyantaḥ.”......etc. abhidhāna — I. i. 69; 1/178; aņudit savarnasya cā'pratyayaḥ. I. ii. 69. abhidhānāt pratyayaḥ savarṇān na grahisyati. yān hi pratyayaḥ sarvagrahanena gļhnīyāt na tair arthasya abhidhānam syāt. anabhidhānān na bhavisyati. etc. I. ii. 60, 6/231; phalgunī-prostha-padānām ca nakșatre. I. ii. 60; phalgunī-samīpagate cadramasi phalgunī-sabdo vartate. bahavas te'rthās tatra yuktam bahuvacanam. yadā tayor eva abhidhānam tadā dvi-vacanam bhavisyati. I. ii. 64; 18.21, 233 "sarūpānāmekaśesa eka-vibhaktau." I. ii. 64; pratyartham sabda-niveśān naikenānekasya abhidhānam. ||1|| pratyartham śabdāh abhinivisante. kim idam pratyartham iti. artham artham prati pratyartham. pratyartham sabda-niveśād etasmāt kāraṇāt na ekena śabdena anekasyā'rthasya abhidhānam prāpnoti. tatra ko dosah ... .etc. also, lines 11, 12, 15, 16, 17, 18, 21, 22, 22/pp. 241—* ....... nanu coktam pratyartham iti. yadi caikena śabdena anekasyā'rthasyā'bhidhānam syān na pratyartham sabda-niveśah kệtah syāt. pratyartham sabda-niveśād ekena anekasya abhidhānād apratyartham iti cet tadapi pratyartham eva.||30|| pratyartham sabda-niveśād ekena anekasya abhidhānād a-pratyartham iticed evam ucyate-yad apyekena anekasya abhidhānam bhavati tad api pratyartham eva. yāvatām abhidhänam tävatām prayogo nyāyyah. yāvatām arthānām abhidhānam sa bhavati tāvatām sabdānām prayoga ity eva pakso nyāyyah. * All references to the Mbh. are to the Edn.-Keilhorn. Vol. I, II & III BSS. 1906. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.006908
Book TitleSahrdayaloka Part 01
Original Sutra AuthorN/A
AuthorTapasvi Nandi
PublisherL D Indology Ahmedabad
Publication Year2005
Total Pages602
LanguageEnglish
ClassificationBook_English
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy