SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ Sabda-vyāpāra-vicāra 187 IV. ii. 1.; 5/271; raktādīnām arthābhidhāne pratyaya-vidhānād upadhy ānarthakyam. ||1|| raktādīnām arthābhidhāne pratyavidhānād upādhigrahanam anarthakam. na hy arāgād utpadyamānena pratyayena arthasya abhidhānam syāt. anabhidhānā'ntataḥ utpattir na bhavisyati. IV. iii. 25; 13/307 ... kasmān na bhavati tatrāste tatra sete iti. anabhidhānāt. tac cāvaśyam anabhidhānam āśrayitavyam. kriyamānesv api hy artha-nirdeśesu yatra jātādiņu utpadyamānena prayatnena arthasya abhidhānam na bhavati, na bhavati tatra pratyayotpattiḥ. also at — IV. iii. 155; 3-6/325; IV. iv. 76, 14/333; V. i. 59; 24/355; and VIII. i. 4; 4.4/365-in the same sense. But apart from this, in the Mbh. we neither come across any direct mention by name of abhidhā, gauni, laksanā and vyañjanā, nor any attempted definition of any of these functions. With reference to the discussion on 'gauņārtha' i.e. secondary sense, Patañjali mentions four contexts which we may term as four-fold 'tadyoga'; e.g. "tātsthya” or 'sthānādi' -sambandha, tāddharmyasambandha, or relation based on 'samāna-dharma' i.e. common qualities, then 'sāmīpya-sambandha' and 'sāhacarya-sambandha.' See Mbh. on Pā. IV. i. 48. : Pā. IV. i. 48 is "pumyogādākhyāyām." siddham tu striyāḥ pumśabdana abhidhānāt ||3||| ....athavā punar astu tasy edame ity anena abhisambandhena. nanu coktam pumyogādākhyāyām tadighatalugvacanamiti. naisa dosaḥ. nāvaśyam ayam evábhisambandho bhavati tasyedam iti. ayam apy abhisambandho'sti sóyam iti. katham punar atasmin sa ity etad bhavati. tātsthyāt tāddharmyāt sāmīpyāt sāhacaryād iti. tātsthyāt tāvat, mañcā hasanti. girir dahyate. tāddharmyāt jatinam yāntam brahmadatta ityāha. brahmadatte yāni kāryāņi jaținy api tāni kriyanta ity ato jațī brahmadatta ity ucyate. tatsāmīpyāt, gangāyām ghosah. kūpe garga-kulam. tatsāhacaryāt, kuntān praveśaya-, 'yastih praveśaya' iti. Thus we see that four-fold 'tadyoga' i.e. the relation of location or tātsthya, the relation of substance and quality or function i.e. tād-dharmya, proximity or sāmīpya, and sāhacarya or being together-are mentioned under Pā. IV. i. 48. Thus we find terms such as 'abhidhāna' etc. as used by Patañjali and such usages pave the way for the conception of "abhidhāvrtti.' Abhidhā in its shadow is thus seen under such names as abhidhāna or mukhyārtha, in the Mbh. and material for later vrttis of gaunī and laksanā is also read in the Mbh. The basic material for the Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.006908
Book TitleSahrdayaloka Part 01
Original Sutra AuthorN/A
AuthorTapasvi Nandi
PublisherL D Indology Ahmedabad
Publication Year2005
Total Pages602
LanguageEnglish
ClassificationBook_English
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy