SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ श्रीशत्रुजय-गिरिराज-दर्शनम् पूर्ति : २ श्रेष्ठी-शांतिदासकृत-वस्त्रीय-तीर्थीयपट्टगतप्रशस्तेरेकः देशः। (वर्तमाने एतद्पट्टः श्रेष्ठी-आणंदजी-कल्याणजी हस्तगतोऽस्ति ।) ( पंक्तिः १ ) स्वस्ति श्री विक्रम सं० १६९८ वर्षे ज्येष्ठ सित पंचमी सोम........ ....(पं० २) धिराज पादशाह श्री अकब्बर प्रतिबोधक.... .... ....(पं० ३) हीरविजयसूरि पट्टोदयगिरिदिनकर पादशाह श्री अकब्बर.... ... ....(पं० ४ ) मक्षजी (जि) तवा दी( दि )वृन्द भट्टारक श्रीविजयसेनसूरीश्वरा.... .... .......(पं० ५) लगभरित भट्टारक श्रीराजसागरसू रिचरणानां युवराज भट्टारक (पं० ६) श्रीवृद्धिसागरसू रिप्रमुखानेक वाचनादि चतुर परि करचरणानां (पं० ७) उपदेशादहिमदावादवास्तव्ये ओसवालज्ञाति(ती) श्रीचिंतामणि (पं० ८) पार्श्वनाथ प्र( प्रा )सादादिधर्म कर्मनीर्वा( निर्मा )णनी( नि )ष्णात सा श्रीशांतिदाशे( से) (पं० ९) न सकलमनुष्यक्षेयीय पंचभरत पचे(च)रवत पंचमहाविदेहातीता(पं० १०)नागतावर्तमान २० विहरमान ४ सा(शा)श्वता(त)जी(जि)ना सा(शां)श्रतजी(जि)न तीर्थ (पं० ११) शाश्वततीर्था(थ)पट्ट; श्रीशत्रुजय गिरिनारितारंगार्बुदचंद्रप्रभुमुनि(पं० १२)सुव्रत श्रीजीराउलापार्श्वनाथ श्रीनवखंडापार्श्वनाथदेवकुलपा(पं० १३) टक .... .... .... .... हस्तिनागपूर कलिकुंड फलवृद्धि करहाटक .... .... .... (पं० १४) वीर सं(शं)खेश्वरादिमहातीर्थयुतः सप्तति स(शा)त .... .... .... (पं० १५) .... .... .... .... पट्टनिम्नभागे पंक्तिः अत्र च गतवर्णकाश्च यथा प्रतिभसंलिखितासंतीति तेन सति पटांतरे पुस्तकांतरे वा सुपंडितैः संसोध्या .... .... अमे पटे ३० वउवीसी त्रिंशच्चतुर्विंशतिका प्रतिमासु सप्तति प्रतिमासु च प्रतिमानां वर्ण :- पुरातनपटानुसारेण लिखितासंति परं तीथो(द)गाली प्रकीर्णकानुसारेण .... .... .... .... (एतद् पट्टगतः श्रीशत्रुजयपट्टोऽत्र गृहीतोऽस्ति । पट्टगतप्रशस्तिखंडोऽत्र गृहीतोऽस्ति । एतद्प्रशस्तिगता 'पुरातनपट्टानुसारेण' इतिपंक्तिः तद्योतयति यत् पट्टजुहारणप्रथा सप्तदशमशताब्धितेः पूर्वीणा पट्टकारापणप्रथाऽपि च पूर्वीणा ।) (११४) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.006753
Book TitleShatrunjay Giriraj Darshan in Sculptures and Architecture
Original Sutra AuthorN/A
AuthorKanchansagarsuri
PublisherAagamoddharak Granthmala
Publication Year1982
Total Pages334
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy