SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ श्रीशत्रुजयगिरिवरगता लेखाः विजयनन्दनसूरीश्वरैः प्रदत्ते शुभ मुहूर्ते वि० सं० २०३२ माघ शुक्ल सप्तम्यां शनिवासरे ( आंग्लदिनांक ७-२-१९७६ दिने) शुभवेलायां नूतन जिनालये युगादिदेव नूतनादीश्वरगंधारियाडदीश्वर-सीमन्धरादीश्वर पुंडरीकस्वामिप्रभृतिजिनालयना मुपरितनभागेषु च चतुरुत्तर पञ्चाशत जिनबिम्बानां तेन श्रीआणंदजी कल्याणजी संघेन पुनः प्रतिष्ठा विधिः कारितः । एतत् प्रतिष्ठाविधि महोत्सवे भारतवर्षीयाऽनेकनगर वास्तव्य श्रीसंघैः समागत्य पूजाप्रभावना-संघभोजन-अभयदानादि विशिष्ट धर्मकृत्य विधान द्वारा पूर्व शासनप्रभावना विहिता । एषाच प्रतिष्ठा आ० श्रीविजयनेमिसूरीश्वर पट्टधर आ० श्रीविजयविज्ञानसूरीशृरपट्टधर आ० श्रीविजयकस्तुरसूरीश्वराणां निश्रायां संपन्ना । अस्मिन्-अवसरे च जैनसंघान्तर्गत सर्वगच्छीयाचार्यादिमुनिवराणाम् । आ० श्रीहेमसागरसू रिजी, आ० श्रीदेवेन्द्रसागरसू रिजी(पू० आगमोद्धारक आ० श्रीआनंदसागरसूरीश्वर शिष्य प्रशिष्य ) आ० श्रीमोतीप्रभसू रिजी, आ० श्रीविजयप्रिमंकरसूरीजी, आ० श्रीविजयचंद्रौदयसू रिजी, आ० श्रीविजयनीतिप्रभसू रिजी, आ० श्रीविजयसूर्योदयसू रिजी(पू० शासनसम्राट् शिष्य प्रशिष्य), आ० श्रीविजयमंगलप्रभसू रिजी, आ० श्रीशान्तिविमलसू रिजी, आ० श्रीविजयप्रभसू रिजी, आ० श्रीदर्लभसागरसू रिजी, आ० श्रीरामरत्नप्रभसू रिजी, आ० श्रीअरिहंतसिद्धसूरिजी, पं० श्रीवलवंतविजयजीगणि खरतर गच्छीय अनुयोगाचार्य श्रीकांतिसागरजी, प्रीचंद्रगच्छीय मुनिश्रीविद्याचंद्रजी, प्रभुति सर्वगच्छीय साधूनां च साध्वीनां च सहस्त्रं समुपस्थितम् एतन्नूतन जिनमन्दिरस्य निर्माणकार्य श्रीअमृतलाल मूलशंकर त्रिवेदीत्यभिध-शिल्पशास्त्रिणा विहितम् । भारतवीय साम्प्रत गणतन्त्रानुशासक-प्रधानमन्त्रि श्रीइन्दिरा गांधी विजयिनी राज्यशासने संजातैषा प्रतिष्ठा आचंद्रार्क नंदतात् । शुभं भवतु चतुर्विधस्य श्री संघस्य । (१९३) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.006753
Book TitleShatrunjay Giriraj Darshan in Sculptures and Architecture
Original Sutra AuthorN/A
AuthorKanchansagarsuri
PublisherAagamoddharak Granthmala
Publication Year1982
Total Pages334
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy