________________
श्रीशत्रुजयगिरिवरगता लेखाः
सोभागदे पुत्रेण सुत सा पनजी प्रमुख कुटुंब युतेन........शांतिदास नामना श्रीस्थंभणपार्श्वनाथ बिंब कारितं प्रतिष्ठितं.........शिष्य....।
ले० १६४ श्रेष्ठि-मोतीशा-मूलमंदिरे मूलनायकलेखः ॥ संवत् १८९३ प्रतिवर्षे शाके १७५८ प्रवर्तमाने मासोत्तममाघमासे सुकल पक्षे १० दशम्यां बुधवासरे श्रीपादलिप्तनगरे गोहिलवंशे श्रीप्रतापसिंघजी विजयिराज्ये । श्रीमंबईबिदरवास्तव्य-उसवालज्ञातीय–वृद्धशाखायां नाहटा गोत्रे । सेठ अमीचंदजि भार्या । रूपाबाई तत्पुत्र से० मोतिचंदजि भार्या दीवालीवाई तत्कुक्षिसमुद्भूतपुत्ररत्न श्रीशत्रुजयतीर्थयात्राविधानसंप्राप्तश्रीसंघपतितिलक नविनजिनभवन बिंबं प्रतिष्ठा साधर्मिकवात्सल्यादि स्ववित्तसफलीकृत सि० (सं)घनायक । खेमराजजी परिवारयुतेन श्रीसिद्धाचलोपरि श्रीआदिनाथविर्ब कारितं ॥ खरतरपिप्पलीयागच्छे श्रीजिनदेवसू रिपट्टे श्रीजिनचंद्रसू रिबिद्यमाने सपरिवारयुते ॥ प्रतिष्ठितं च बृहत्खरतरगच्छे । जं । यु । भ० । श्रीजिनहर्षसू रिपट्टप्रभाकर भ० । श्रीजिनमहेन्द्रसू रिभिः ॥
ले० १६५ छीपावसही-मूलनायकः ॥ संवत् १७९१ वर्षे वेशाख सुदि ७ विधिपक्षे विद्यासागरसू रिराज्ये सूरतनगरवास्तव्य शेठगोविंदजी पुत्र गोडीदास भ्राता जीवनदास कारितं आदिनाथ बिंबं प्रतिष्ठितं खरतगच्छे उपाध्यायदीपचंद्रगणिपट्टे देवचंद्रगणिना ॥
ले० १६६ छीपावसही, यक्षप्रतिमा ॥ संवत् १६७५ वर्षे वैशाख सुदि १३ शुक्रे भणसाली कवडयक्षमुर्ति कारिता प्रतिष्ठिता ॥ श्रीजिनराजसू रिभिः ।।
ले० १६७ अजितनाथपरिकरः ॥ सं. १३३० राणकवसि........सापाबृहेन... ....कारि......॥
ले० १६८ शांतिनाथमंदिरे, प्रतिमा ॥ संवत् १७८८ वर्षे माघ सुदि ६ शुक्र पाटणनागर वास्तव्य संधवि....कुंथनाथ बिंब प्रतिष्ठितं । श्रीसुमतिसागरसू रिभिः ॥
ले० १६९ उजमबाईटुंके सव्वेतरे मंदिरे मलनायकः॥ संवत १८९३ना शाके १६५८ प्र । माघ मासे शुकलपक्षे १० दशमितिथौ बुधवासरे श्रीअमदावाद- वास्तव्य-उसवालज्ञातिय–वृद्धशाखायां शेठ शांतिदास तत्पुत्र । से। लक्षमीचंद । तत्पुत्र से । खुसालाचंद । तत्पुत्र से । वखतचंद तत्भार्या जडाव बाई नामना तत् पुन्यार्थ श्रीमहावीरस्वामिबिंबं सेठ हेमाभाई......ता सेठ मनसुखभाई बहेन उजमबाई प्रमुख कुटुंब युतेन स्वमातृ
(४७)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org