________________
श्रीशत्रुजय-गिरिराज-दर्शनम्
भक्त्यर्थ कारितं प्रतिष्ठायां प्रतिष्ठापितं श्रीसागरगच्छे भ० श्री उदय....।
ले० १७० देरीनं० ३६४ शांतिनाथमंदिरे मलनायकः ॥ स्वस्ति–श्रीमन्नृपतिविक्रमार्क-समयातीत-संवति १८६० वर्षे शालिवाहनकृतशाके १७२६ प्रवर्तमाने वैशाखमासे शुकलपक्षे ५ सोमवासरे श्रीमदहत्परमेश्वरपरमधर्मसमासेधित-प्राप्तपुण्यप्रकर्ष । पुरणकालपातसाहि-फिरंगजातिसन्मानित-सदाज्ञः । श्रीदमणवंदिर-वास्तव्य ॥ महेभ्यः श्रीमालज्ञातीयवृद्धशाखायां । सा । रायकरण । ततपुत्रः । सा । हीराचंद तस्य भार्या । बहेन कुंअरबाई । तयोः पुत्रः । श्रीजिनराजभक्तिरसिक । सा । हरखचंदकेन । श्रीशांतिनाथजिनविंबं कारापिर्त ॥ श्रीमत्तपागच्छधिराजसकलसू रि-सिरोमणि भ० । श्रीविजयजिनेन्द्रसू रिभिः प्रतिष्ठितं ॥
ले० १७३, १४५२ गणधरपादुकाः, खरतरवसही ।।१ । जहांगीरनूरदीनप्रदत्तयुगप्रधानपदधारकश्री ॥ २ ॥ जिनसिंहसू रिपट्टे पूर्वाचलसहस्रकरावतार-बोहित्थ ॥३॥ वंशश्रृंगारप्रतिष्ठित-श्रीशत्रुजयाष्टमोधारसंप्राप्त ॥४॥ जगदंबिकावरप्रसारसमधिगतमणिपर्यंततर्कप्रकार ॥५॥ भाग्यसोभाग्य मा....धार बि० धर्मसी धारलदेवि कुमारवावित धंधालीपुर प्रव्य ॥ ६॥ जित जीर्णप्रति....गमलि पि वि शे ख विचार सकलभट्टारके । सजए? दारप्रकार श्री॥७॥ मत् श्री १८ श्रीजिनराजसुरिसू रिराज्यैः । आचार्य श्रीजिनसागरसू रि......पाध्याय ॥ ८ ॥ व्य....आचार्यशिप्याशिप्यसंसेवित-चरणसरोजैः ॥ इदं भव्यजनैः प्रयुज्यमान ॥९॥ सेव्यमानं चिरंतन...तादोषासोमौ पुत्रास्त्रिरियं श्रीक्षेमशाखामुख्य-श्रीशिवसुंदरोपाध्याय-शिष्याणुशिष्य-पं० हेमसोमगणिशिष्य-वाचनाचार्यश्रीज्ञाननदि विनेयलिखिताष्टमोद्धार-प्रतिष्टाप्रतिष्ठित प्रतिमाभिधानभुवनकीर्ति स पं० लावण्यकीर्तिना लिलिखे मुखाय ॥ १० ॥ उत्तरदिशा स्थित श्रीधर्मनाथादिजिनदशकगणवराणां द्वाचत्वारिदशग्रद्विशत० २४२ मितानां पादुके । समवायांग त्रिषष्ठिशालाका चरित्रानुसारेण सर्वजिनाद्यगणधराभिधानं लिखितमस्ति समस्त स्वस्ति....निदान श्रेयोस्तु चतुर्विधश्रीसंघस्य श्री ॥ ११ ॥ संवर्धनक्रमेण शिलेयं तृतीया ॥ ३ ॥
।१। सं. १६८२ ज्येष्ठ वदि १० शुक्रे श्रीजरुल...........णलिक गोत्रीय सा० श्रीमलभार्या चोपलदे पुत्ररत्न शुश्रावककरणी । २ । अप्रमत्तं सं० धाहरु नाम्याभार्या कनकादे ..........चाशदधिकचतुर्दशशत १४५२ मित धणधर पादुका ध्यान । ३ । मन्न पूर्व शिला ....बचु....प्रवर्धमानपुण्य श्रेये कारितं........श्रीजिनराजसू रिसू रिराजैः । पश्चिम दिशा ॥३॥ कास्थित पार्श्वजिनादिनी........संवधातं क्रमेण शिला
(४८)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org