________________
श्रीशत्रुजय-गिरिराज-दर्शनम्
नवु पाषाणनुं कराव्यु । तेहनी प्रतिष्ठा करावि महासुद तेरस गुरुवारे प्रभुजि तखते बेसारया । सं । १९४८ना माह शु. १० । साहमु देहरु १ उजमबाईए नवु करावि
चोमुखजि बेसारया ।
राजसभाशंगाह शेठ हेमाभाई ततपुत्र प्रेमाभाई साहविजयराज्ये
साहपरिवारयुतेन संघ २ काढा तेहनि विगत
सं. १९०५नी कातिवद १२ श्रीराजनगरथी संघ काढयो । छरीपाळतो एकासणानी तपस्या करता श्रीसिद्धाचलजिनी जात्रा करि । तारपछी सं. १९०८ना मागसर सुदि ३ श्रीराजनगरथी पंचतीर्थिनो संधकाढी श्रीतारंगाजी त । कुंभारीया । श्रीआबुजी तथा राणकपुरजी विगेरे सरवे तिरथनि जात्राकरि एरिते वार वार संघ काढी एरिते तिरथ जात्रा तथा जिनप्रासाद सामिवछलादि धरम करणि करि ॥ श्रीसागरगच्छेः भट्टारक श्रीश्रीश्री१०८भ । श्रीराजसागरसूरी । तत् पट्टे भ । श्रीवृद्धिसागरसूरि । तत्पष्टे भट्टारकश्रीलक्ष्मीसागरसू रि तत्पट्टे भ । श्रीकल्याणसागरसूरी । तत् । पट्टे भ । श्रीपुन्यसागरसूरी । तत् पट्टे भ । श्रीउदयसागरसूरी । तत् पट्टे भ । श्रीआणदसागरसूरी । तत् पट्टे भ । श्रीश्रीश्री भ । १०८ । भ । श्रीशांतिसागरसूरीराज्ये ॥ ल ॥ गोरजीयं । मोतिसागरजि । विनयसत्केन । सलाट मियां मुहमद सामदभाई दसकत कोरया छे ॥
ले० १६१ हेमावसही मलमंदिरे असव्ये पाषाणबिंब ॥ संवत् १६८२ वर्षे ज्येष्ट सुदि ९ गुरौ अहिम्मदावादवास्तव्य-वृद्धशाखीय-उसवालज्ञातीय सा. सहस्त्रकिरण भार्या बाईकुअरबाई सोभागदे पुत्रेण सुत सा. पनजीप्रमुख कुंटबयुतेन श्री ॥ ५॥ श्री.... ....विंबं....कारितं............।
ले० १६२ हे० मू० अ०० पा० वि ॥ संवत् १६८२ वर्षे ज्येष्ट वदि ९ गुरौ अहिम्मदावादवास्तव्व-वृद्धशाखीय-उसवालज्ञातीय सा० सहस्त्रकिरण भार्या.......... श्रीशांतीदासेन......करितं प्रतिष्ठितं........
ले० १६३ हे० मू० सव्ये पाषाणबिंब ॥ संवत् १६८२ वर्षे ज्येष्ट वदि ९ गुरौ अहिम्मदावादवास्तव्य–वृद्धशाखायां-उसवालज्ञातीय सा० सहस्रकिरण भार्याबाईकुअरि बाई
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org