SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ श्रीशत्रुंजय - गिरिराज - दर्शनम् सूरिगोत्रा बभूवुरथ पुज्यतमा गणेशाः । देवेन्द्रसिंह गुरवोऽखिललोकमान्या धर्मप्रभा मुनिवरा विधिपक्षनाथा ॥ ९ ॥ पुज्याश्च सिंहतिलकास्तदनु प्रभुतभाग्या महेन्द्रविभवो गुरवो बभूवुः ॥ चक्रेश्वरी भगवती विहितप्रसादाः ॥ श्रीमेरुतुंग गुरवो नरदेववंद्याः ॥ १० ॥ तेभ्योऽभवन् गणधरा जयकीर्तिसूरि-- मुख्यास्ततश्च जयकेसरिस् रिराजः । सिद्धान्तसागरगण ाधिभुवस्ततोऽनु श्रीभावसागरगुरुगुणा अभूवन् ॥ ११ ॥ तद्वंशपुष्करविभासन -- भानुरूपाः सूरीश्वरा सुगुणशेवधयो बभूवुः ॥ षट्पदी ॥ तत्पट्टोदयशैलश्रृंगकिरणाः शास्त्रांबुधेः पारगाः । भव्यस्वांतच कोरलासनलसत्पूर्णाभचंद्राननाः । श्रीमंतो विधिपक्षगच्छतिलका वादींद्रपंचानना । आसन श्रीगुरुधर्ममूर्तिगुरवः सूरींद्रवंद्यांहयः ॥ १२ ॥ तत्पट्टेऽद्य जयंति मन्मथभटाहंकारशव्र्वोपमाः । श्रीकल्याणसमुद्रसूरिगुरवः कल्याणकंदांबुदाः ॥ भव्यांभोजविबोधनैक किरणाः सद्ज्ञानपाथोधियः । श्रीमंतोऽत्र जयंति सूरिविभुमिः सेव्याः प्रभावोद्यताः ॥ १३ ॥ श्रीश्रीमालज्ञातीय--मंत्रीश्वर श्रीभंडारी तत्पुत्र महं श्रीअमरसी सुत महं श्रीकरमण तत्पुत्र सा श्रीधन्ना तत्पुत्र साह श्रीसिपा तत्पुत्र सा० श्रीवंत तद्भार्या उभयकुला नददायिनी बाई श्रीसोभादे तत्कुक्षीसरोराजहंस साह श्रीरुपजि तद्भगिनी उभयकुलानंदायिनी परमश्राविका बाई पुत्र पारिख श्रीसोमचंद्रप्रभृति परिकर युतया । संवत् १६८३ वर्षे माघसुदि त्रयोदशी तिथौ सोमवासरे श्रीचंद्रप्रभस्वामि जिनमंदिर जीर्णोद्धारः कारितः श्रीराजनगर वास्तव्य महं भंडारी प्रसाद कराविक हुतु तेह नइ छठ्ठी पेढीई बाई श्रीहीरबाई हुइ तेणीई एसो उ पहिलउ उद्धार कराविउ || संघ सहित ९९ वार यात्रा कीधी स्वसुर पक्षे पारिख श्रीगंगदास भार्या बाई गुरदे पुत्र पारिख श्रीकुंवरजी भार्या बाई कमलादे तत्कुक्षि सरोराजहंसोपमौ पारिख श्रीवीरजी पारिख श्रीरहियाभिधानौ पारिख वीरजीभार्या बाई हीरादे पुत्र पा० सोमचंद्र स्तन्नाम्ना श्रीचंद्रप्रभस्वा मिजिनबिंब कारितं प्रतिष्ठितं च देशाधीश्वरस्वभापवांतपन प्रभोदभासिताखिलभूमण्डल. श्रीकांधुजी तत्पुत्र राजा श्रीविका श्रीहीरबाई पुत्री बाई कई बाई कल्याणी भ्राता पारिख रुपजी तत्पुत्र पारिख गुडीदास युतेन ॥ श्रीः ॥ संवत १६८२ वर्षे माहशुदि त्रयोदशी सोमवासरे श्रीचंद्रप्रभस्वामिप्रतिष्ठा कारिता ॥ भट्टारक श्रीकल्याणसागरसूरिभिः प्रतिष्ठितं ॥ वाचक श्रीदेवसागरगणीनां कृतिरियं ॥ पंडित श्रीविजयम् र्तिगणीनाऽलेखि ॥ पं० श्रीविनयशेखरगणीनां शिष्या मु० श्रीरविशेखरगणिना लिखतिरियम् ॥ श्री शेत्रुंजयाय नमः । यावत् चंद्रार्क चिरं नंदतात् श्रोकवडयक्ष प्रसादात् ॥ (१८) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.006753
Book TitleShatrunjay Giriraj Darshan in Sculptures and Architecture
Original Sutra AuthorN/A
AuthorKanchansagarsuri
PublisherAagamoddharak Granthmala
Publication Year1982
Total Pages334
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy