SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ श्रीशत्रुजयगिरिवरगता लेखाः गजधर रामजी लधु भ्राता कुयडी तद् भाणेज रतन कल्वण कृतायां अत्र भद्रम् ॥ श्रीः ॥ ले० २६ देरीनं० ३०४,२ ॥ ॐ ॥ सं० १६(२)८४ माघ वदि शुक्र श्रीमत्पत्तनवास्तव्य श्रीमालज्ञातीय ठ० जसपाल पौत्रेण पितृ ठ० राजा मातृ ठ० सीवु श्रेयार्थे ठ० धांधाकेन श्रीआदिनाथबिंबं खत्तकसहितं कारितं ॥ ले० २७ देरीनं० नास्ति ॥ ॐ ॥ संवत् १६८६ वर्षे चैत्रे शुदि १५ दिने दक्षणदेशदेवगीरीनगरवास्तव्य श्रीमालीज्ञातीय लघुशाखीय सा० तुकजी भार्या बा० तेजलदे सुत सा० हासुजी भार्या बाई हासलदे लधु भ्राता सा० वच्छुजी सा० देवजी भार्या बाइ वच्छादे देराणी बाई देवलदे पुत्र सा० धर्मदास भगिनी बा० कुअरी प्रमुख समस्त कुटुम्ब श्रीविमलाचलनी यात्रा करीने श्रीअदबुदआदिनाथजी प्रासादनो मंडपनो कोट सहित फरी उद्धार कराविओ........भट्टारक श्रीप्रभसू रिश्वर........तत्पट्टालंकार श्रीश्रीश्रीहीरविजयसू रिश्वरराज्ये (?) ........॥ पंडितोत्तम श्रीहिमविजय... ...तुपदेशात् शुमं भवतु ॥ श्रीः ॥ ले० २८ देरीनं० ७७,३ ॥ ॐ ॥ भट्टारकपुरंदरभट्टारकश्रीहीरविजयसू रिस्वगुरुभ्यो नमो नमः । तत्पट्टप्रभावकभट्टारकश्रीविजयसेनसू रिगुरुभ्यो नमः । सं० १६९६ वर्षे वैशाखशुदि ५ रखौ श्रीदीवबंदिरवास्तव्यसंघवी सवा भार्या बाई तेजबाई तयोः सुपुत्र संघवी-गोविंदजी भार्या बाई वयजाबाई प्रमुख कुटुबयुतेन स्वश्रेयसे श्रीशत्रुजये उत्तुंगप्रासादः कारापितः श्रीपार्श्व नाथबिंब स्थापितं प्रतिष्ठितं च श्रीतपागच्छनायकभट्टारकश्रीविजयदेवसू रिभिः तत्पट्टालंकार-युवराज-श्रीविजयसिंहसू रिश्चिरं जीयात् ॥ ले० २९ देरीनं० ७७,२ सहस्रकूटम् ॥ ॐ ॥ ॐ ॥ नमः ॥ प्रत्यतिष्ठिपदिदं खलु तीर्थ रायसिंह ईह वर्द्धमानभू : । शासनाद्विजयदेवगुरोः सद्वाचकेन विनयाद्विजयेन ॥१॥ श्रीविजयसिंहसू रिः स जयतु तपगच्छभौलिमाणिकयम् ॥ अजनिष्ट यदुपदेशात् सहस्रकूटाभिघं तीर्थम् ॥ २ ॥ दिक्शशिजलधिमितेब्दे १७१८ सितषष्ठयां ज्येष्ठमासि तीर्थेऽस्मिन् । अर्हबिंबसहस्रं स्थापितमष्टोत्तरं वंदे ॥ ३ ॥ यावज्जयति सुमेरुस्तावज्जीयात्प्रकृष्टसौभाग्यः । श्रीशत्रुजयमू दिनसहस्रकूटः किरीटोपमं ॥ ४ ॥ ले० ३० देरीनं० ७७,३ सहस्रकुटम् ॥ अहम् ॥ ॐ ॥ स्वस्तिश्रीसंवत् १७१८ वर्षे ज्येष्टशुक्लषष्ठीतीथौ गुरुवारे श्रीउग्रसेनपुरवास्तव्यउकेशज्ञातीयवृद्धशाखीयकुहाडगोत्र सा० (१९) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.006753
Book TitleShatrunjay Giriraj Darshan in Sculptures and Architecture
Original Sutra AuthorN/A
AuthorKanchansagarsuri
PublisherAagamoddharak Granthmala
Publication Year1982
Total Pages334
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy