SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ Jainism vis-à-vis Brahmanism + ण कदाति णासि न कदाति न भवति न कदाति न भविस्सति य... (Rs. 37. 1) Cp....न त्वेवाहं जातु नासम्... (Gt. 2. 12) + ...न सन्न चासत्... (5v. Up. 4. 18) + नासतो विद्यते भावो नाभावो विद्यते सतः... (Gt. 2. 16) (18) ...भारवहा हवंति उट्टा वा... (Su. I. 4.2. 16) + ...तुब्भेत्थ भो भारधरा गिराणं अद्रं न जाणेह अहिज्ज वेए... (Utt. 12. 15) + जहा खरो चंदणभारवाही भारस्स भागी न हु चंदणस्स। एवं खु नाणी...न हु सोग्गइए ॥ (Av. Nir. 100) Cp. यथा खरश्चंदनभारवाही भारस्स वेत्ता न तु चंदनस्य । एवं हि शास्त्राणि बहून्यधीत्य चार्थेषु मूढाः खरवद् वहन्ति । (Nir. 1.8) = उत्तरगीता (v. L... वहेत् सः॥ + (see also Sū. Sam. 4. 4) (19) भावणाजोगसुद्धप्पा जले नावा व आहिया... (Su. I. 15.5) + सरीरमाहु नावत्ति जीवो वुच्चइ नाविओ... (Utt. 23.73) Cp. ब्रह्मोडुपेन प्रतरेत विद्वान् स्रोतांसि सर्वाणि भयावहानि... (Sv. Up. 2. 8) + सर्वं ज्ञानप्लवेनैव वृजिनं संतरिष्यसि... (Gt. 4. 36) (20) मग्गं न जाणाति अपस्समाणे...धम्मं न जाणाइ अबुज्झमाणे से कोविए जिणवयणेण पच्छा...पासति... (Su. I. 14. 13) Cp. ...एतां दिशं गन्धाराः, एतां दिशं व्रजेति, स ग्रामाद् ग्रामं पृच्छन् पंडितो मेधावी गन्धारानेवोपसंपद्यतैवमेवाहाचार्यवान् पुरुषो वेद... (Ch. Up. 7. 14. 2) (21) Su. I. 4 "इत्थीपरिना", e. g. ___Cp. Mh. Up. 3. 35-37 (22) मुंजाओ इसियं...मुंजे इयं इसियं... (Su. II. 1.9) Cp. ...यथा मुंजादिषीका विवृहेद् एवमेव...पाप्मनो निरमुच्यत... (Jm. Br. 2. 134) + ...तं स्वाच्छरीरात्प्रवृहेन्मुंजादिवेषीकां धैर्येण... (Kth. Up. 2. 6. 17) + (see also Dīghanikāya 2. 77). (23) अव्वत्तरूवं पुरिसं महंतं सणातणं अक्खयमव्वयं च... (Su. II. 6.47) Cp. वेदाहमेतं पुरुषं महान्तम्... (5v. Up. 3.8) + तमाहुरग्र्यं पुरुषं महान्तम्... (Sv. Up. 3. 19) + अचिन्त्यमव्यक्तमनन्तरूपम्... (Kv. Up. 6) + ...अव्ययः...सनातनः...पुरुषः... (Gt. 11. 18) + ...महतो महान्तम्..., पुरुषं सनातनम्... (Mh. Up.4.71) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.006503
Book TitleJambu Jyoti
Original Sutra AuthorN/A
AuthorM A Dhaky, Jitendra B Shah
PublisherKasturbhai Lalbhai Smarak Nidhi Ahmedabad
Publication Year2004
Total Pages448
LanguageEnglish
ClassificationBook_English, Philosophy, & Religion
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy