SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प म ॥६९॥ टीका-'नो कप्पइ' इत्यादि निर्ग्रन्थानां वा निन्थीनां वा एकमाकारे एका अखण्डः प्राकारो यस्मिन् स एकपाकारस्तस्मिंस्तथोक्ते अखण्डप्राकारयुक्ते तथा-एकद्वारे-एकमेव द्वारं यत्र स तथा तस्मिन्-एकद्वारयुक्ते, एकद्वारस्यैव सत्त्वात् एकनिष्क्रमणप्रवेशे-एकत एव निष्क्रमणप्रवेशौ यत्र स तथा तस्मिंस्तथोक्ते ग्रामे वा नगरे वा खेटे वा यावत् एकमाकारायाम् एकद्वारायाम् एकनिष्क्रमणप्रवेशायां राजधान्यां वा एकत: एकस्मिन् काले वस्तु स्थातं न कल्पते इति । 'एगपागाराए एगदुवाराए एगनिक्खमणपवेसाए' इति तु लिङ्गविपपर्येण ग्रामादिविशेषणतयाऽपि संबध्यते इति ॥सू०१२॥ तथा-निग्रन्थानां वा निर्ग्रन्थीनां वा रात्रौ सन्ध्यायां वा अध्वगमनं न युक्तमिति मुचयितमाह मूलम्-नो कप्पइ निम्गंथाणं वा निम्मंथीणं वा राओ वा वियाले वा अद्धागगमणाए एत्तए ॥मृ०१३॥ कल्पमञ्जरी टीका टीका का अर्थ--जिस ग्राममें, नगर में, खेट में, यावत् राजधानी में एक अखण्ड प्राकार हो और एक ही द्वार हो और एक ही द्वार होने के कारण प्रवेश करने और बाहर निकलने का मार्ग भी एक ही हो, उस ग्राम आदि में, एक हो समय में दोनों-साधुओं और साध्वियों को ठहरना नहीं कल्पता ॥मू०१२॥ साधुओं और साध्वियों को रात्रि में अथवा संध्या के समय विहार करना उचित नहीं, यह यह मूचित करने के लिये कहते हैं- 'नो कप्पई' इत्यादि । ॥६५॥ ટીકાને અર્થજે ગામ નગર આદિમાં એક અખંડિત કિલ્લો હોય, તેને દરવાજો પણ એક જ હોય, તેમજ જવા આવવાને એક જ રાજમાર્ગો હોય એવા ગામ નગર આદિમાં સાધુ-સાધ્વીઓને એક જ સમયમાં हेवानु ४८५तु नथी. (सू०१२) સાધુ-સાધ્વીઓએ રાત્રે અગર સંધ્યા સમયે તેમ જ પતિએ વિહાર કરે ચોગ્ય નથી. આને માટે सूत्रा२४३ -'नो कप्पइ' त्या. શ્રી કલ્પ સૂત્રઃ ૦૧
SR No.006381
Book TitleKalpsutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy