SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पसूत्रे ॥४४० ॥ 好味 पिहितम् = आच्छादितम्, तथा - सौम्यकमलानिलयं - सौम्या - चित्ताह्लादिका या कमला = लक्ष्मी:- शोभा तस्या निलयं= गृहम्, नयनामृताञ्जनायमानं = अमृताञ्जनमित्र दर्शकनेत्राहादजनकम्, यथाऽमृताञ्जनं नेत्रसुखकरं तथा कलशोऽपि नेत्रसुखकर इति भावः । तथा - सर्वतः सर्वप्रकारेण समन्तात् चतुर्दिक्षु प्रभासमानं - देदीप्यमानम्, अतएव - अतिशयशोभमानम् - अतिशयेन= सौन्दर्याधिक्येन शोभमानम्, तथा-सकल- ऋत्व - नून - सुरभि - प्रसून - चारु - ग्रथिता - तुल्यमाल्य-ललित - गलतला - ऽऽभरणं-सकलानां सर्वेषामृतूनां यानि अनूनानि मचुराणि सुरभिमसृनानि= सुगन्धिपुष्पाणि तैः चारुग्रथितानि - चारु = शोभनं यथास्यात्तथा ग्रथितानि = गुम्फितानि यानि अतुल्यानि = अनुपमानि माल्यानि, तान्येव ललितानि= सुन्दराणि गलतलाभरणानि कण्ठप्रदेश भूषणानि यस्य तम्, तथा - पुण्यं पवित्रम्, अत एव - पाप-कलाप - विकलम् = अपलक्षणवर्जितम्, तथा-हारा - र्द्धहार - परिमण्डित - गलं- हारः = अष्टादशसरिकः, अर्द्धहारः= नवसरिकः, ताभ्यां परिमण्डितः = सुशोभितः गलः कण्ठो यस्य तम्, मङ्गलं मङ्गलजनकत्वान्मङ्गलस्वरूपं, तथा-स्वकप्रभा - प्रणाशित - तमसं - स्वैव स्विका, सा चासौ प्रभा स्वकप्रभा = निजप्रकाशः, तया प्रणाशितं तमः = अन्धकारो येन तम्, एतादृशं रत्नजटितरजतकलशं पश्यति ॥सू० २३|| हुआ था। सौम्य मनको प्रसन्न करनेवाली शोभा का घर - स्वरूप था । अमृतांजन के समान दर्शकों के नयनों को आनन्ददायक था, अर्थात् जैसे अमृतांजन नेत्रों को सुखदायक होता है, उसी प्रकार वह कलश भी आनन्दप्रद था । वह सभी दिशाओं में पूरी तरह अपनी दीप्ति विकीर्ण कर रहा था, अतएव अपने सौन्दर्य के आधिक्य से सुशोभित हो रहा था। सभी ऋतुओं के प्रचुर और सुगंधमय कुसुमों से कलात्मक ढंग से गूंथी हुई अनुपम मालाएँ उसके कंठ का सुन्दर आभूषण थीं। वह पुण्य-पवित्र था, अतएव पाप-समूह से रहित सब प्रकार के कुलक्षणों से वर्जित था । उसका गला हार (अठारह लड़ों का) तथा अर्द्धहार (नौ लड़ों का) से सुशोभित था। वह मंगलजनक होने से मंगल-स्वरूप था। अपनी प्रभा से अंधकार का विनाश કરનારી-શાભાનાં ઘર જેવા હતા. અમૃતાંજનની જેમ દશકાનાં નયનાને આનન્દદાયક હતા, એટલે કે જેમ અમૃતાંજન આંખાને સુખદાયક હાય છે તેમ તે કળશ પણ આન ંદદાયક હતા. તે બધી દિશાઓમાં સ’પૂર્ણ રીતે પોતાનુ તેજ પ્રસરાવતા હતા, તેથી પેાતાના સૌંદર્યની અધિકતાથી સુશોભિત થઈ રહ્યો હતા. બધી ઋતુએના, ઘણા સુગ ધમય ફૂલા વડે કલાત્મક રીતે ગૂંથેલી અનુપમ માળાઓ તેના કઠનું સુંદર આભૂષણ હતી, તે પુણ્ય-પવિત્ર હતા. તેથી પાપ સમૂહથી રહિત, બધી જાતનાં કુલક્ષણા વિનાના હતા. તેનું ગળું હાર (અઢાર સેર—લટ ના) તથા અદ્ધ હાર (નવ સેર--લટ ના) વડે સુશોભિત હતુ. તે મંગળકારી હોવાથી મંગળ-સ્વરૂપ હતા. પેાતાના તેજથી શ્રી કલ્પ સૂત્ર ઃ ૦૧ UPC कल्प मञ्जरी टी पूर्णरजत कलशस्वम वर्णनम्. ॥४४०||
SR No.006381
Book TitleKalpsutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy