SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पसूत्रे ||४३९ ॥ 酒質加演藏演 टीका- 'तओ पुण सा' इत्यादि । ततः = ध्वजस्वप्रदर्शनान्तरं पुनः = नवमे स्वप्ने सा= त्रिशला रत्नजटितरजतकलशं पश्यति, कीदृशं रत्नजटितरजतकलशम् ? इत्याह-जात्य- काञ्चन - चञ्च- पं-जात्यकाञ्चनम् = उत्तमसुवर्ण, तच्च श्वेतवर्णमिह विवक्षितम् अग्रे रत्नजटितरजतकलशमित्यनुरोधात्, तद्वत् चञ्चत् = शोभमानं रूपं यस्य तम्, तथा–सकलमङ्गलस्वरूपं = सर्वमङ्गलजनकत्वात् तत्स्वरूपम्, तथा-कमल-कुल- मण्डितम् - निर्मलकमलसमूहशोभितम्, तथा - असपत्न- रत्न- मञ्जुल - कमला - रोपितम् - असपत्नानि = अनुपमानि यानि रत्नानि, तैर्निर्मितं यद् मञ्जलं = सुन्दरं कमलं तत्र आरोपितानि = स्थापितानि यानि वरकमलानि श्रेष्ठ कमलानि तानि प्रनिष्ठानम् = आश्रयो यस्य तं तथाभूतम्, सुरभिवरवारिप्रतिपूर्णम् - सुरभीणि= सुगन्धीनि यानि वरवारीणि निर्मलशुद्धजलानि, तैः प्रतिपूर्ण= भृतम्, चन्दनकृतचर्चितम् - चन्दनेन कृतं चर्चितं=चर्चा-लेपनं यस्मिन् स तथा तम्-चन्दनानुलेपयुक्तम्, आविद्धकण्ठेगुणम्आविद्धाः = आक्षिप्ताः कण्ठे - गलप्रदेशे गुणाः-सूत्राणि - रक्तसूत्राणि यस्य स तथा तम् - कण्ठेस्थापितरक्तसूत्रम्, तथाअनुपमसुषमम्- अनुपमा=अतुल्या सुपमा - परमशोभा यस्य तम्, तथा तदधिष्ठित-देव- सेवितं - तं कलशम् अधिष्ठितः = आश्रितो यो देवस्तेन सेवितं, तथा कमलपुष्प - पिधान- पिहितं- कमलपुष्पमेव पिधानम् = आच्छादनं तेन टीका का अर्थ- 'तओ पुण सा' इत्यादि । ध्वजा का स्वप्न देखने के पश्चात् नौवें स्वप्न में त्रिशला देवीने रत्नों से जड़े हुए चाँदी का कलश देखा । वह कलश किस प्रकार का था ? सो कहते हैं— वह श्वेतवर्ण के उत्तम काञ्चन के समान चमकदार था। वह समस्त मंगलों का जनक होने के कारण मंगल स्वरूप था । निर्मल कमलों के समूह से शोभित था । अनुपम रत्नों से बने हुए सुन्दर कमल पर स्थापित श्रेष्ठ कमलों के फूलों पर रक्खा हुआ था। सुगंधित श्रेष्ठजल-निर्मल एवं शुद्ध जल से परिपूर्ण था। उस पर चन्दन का लेपन किया हुआ था। उसके गले में लालसूत बंधा हुआ था। उसकी सुषमासुन्दरता अद्वितीय थी। उसी कलश के आश्रित देव के द्वारा सेवित था । कमल पुष्पों के ढक्कन से ढँका टीना अर्थ - 'तओ पुण सा' इत्याहि ध्वन्ननु स्वप्न ज्ञेयां पछी नवमां स्वप्नामा त्रिशला राशी रत्ननडित ચાંદીના કળશ જોયો.તે કળશ કેવા હતા તે કહે છે–તે શ્વેત વર્ણના ઉત્તમ સેાનાના જેવા ચળકતા હતા. તે સમસ્ત માંગળાના જનક હાવાથી મંગળ-સ્વરૂપ હતા. નિર્માંળ કમળાના સમૂહથી શોભતા હતા. અનુપમ રત્નથી અનેલા સુંદર કમળ પર ગાઠવેલ શ્રેષ્ઠ કમળાનાં ફૂલે પર રાખેલા હતા. સુગધિત શ્રેષ્ઠ જળ-નિળ અને શુદ્ધ જળથી ભરેલા હતા. તેના ઉપર ચંદનને લેપ કરેલા હતા. તેના ગળામાં લાલ સૂતર બાંધેલું હતું. તની સુષમા–સુંદરતા અનુપમ હતી. તેજ કળશના આશ્રિત દેવ વડે સેવાયેલ હતેા. કમળ-પુષ્પાનાં ઢાંકણા વડે ઢંકાયેલ હતા. સૌમ્ય-મનને પ્રસન્ન શ્રી કલ્પ સૂત્ર : ૦૧ कल्प मञ्जरी टीका पूर्णरजत कलश स्वप्न वर्णनम् . 1183911
SR No.006381
Book TitleKalpsutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy