SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पसूत्रे ॥४३४ ॥ Hom यस्य तम्, तथा - कृत - तिमिरपूर - चूरं कृतं तिमिराणाम् = सकलदिग्व्यापिनाम् अन्धकाराणां पूरस्य = समूहस्य चूर:= नाशो येन तं तथाविधं रुचिरं = सुन्दरं सूरं सूर्य पश्यति ॥ २१ ॥ ८ - झयसुमि मूलम् - तओ पुण सा जञ्चकंचण लट्ठि-पइट्ठियं परमसोहाकलियं अमिलिय - सिय- कमलु - जल - रययगिरि - सिहर - ससिकिरण - कलधोय- णिम्मलेण मत्थयत्थेण पसत्थेण गगणतलमंडलं भित्तुं विव ववसिएण सीहेण सोहमाणं, सीयल-मंद- सुगंधि - मारुय - मिउफास-कंपमाणं गगणतलचुंविणं णयणा-णंद - कंदल-रूवं अमंदाणंदसरूवं पुंजी - कय-नील - लोहिय-पीय - सिय- मिउलो - उसंत - मोरपिच्छ - विलसियमुद्धयं परिलंबिय - नाणाविह - कुमु म - स्मयं झयं पासइ ॥ मु० २२|| ८ - ध्वजस्वप्नः छाया - ततः पुनः साजात्यकाञ्चनयष्टि-प्रतिष्ठितं परमशोभाकलितम् अमिलित-सितकमलो - उज्वलरजतगिरिशिखर - शशिकिरण - फलधौत-निर्मलेन मस्तकस्थेन प्रशस्तेन गगनतलमण्डलं भेत्तुमिव व्यवसितेन सिंहेन अधिक तेज से सम्पन्न था। सब दिशाओं में व्यापे हुए अंधकारों के समूह को नष्ट करने वाला और सुन्दर था, इस प्रकार के सूर्य को देखा || सू० २१॥ ८-ध्वजा का स्वप्न मूल का अर्थ- 'तओ पुण सा जच्च ०' इत्यादि । तत्पश्चात् त्रिशला देवीने उत्तम स्वर्ण के डंडे पर आश्रित, उत्तम शोभा से समन्वित, खिले हुए श्वेत कमल, रजतपर्वत के चमकते हुए शिखर, चन्द्रकिरण और कलधौत-श्वेत सुवर्ण के सदृश निर्मल, ऊपरी भाग में स्थित, प्रशस्त और मानो आकाशतल को भेदने के તેજસ્વી હતા. બધી सू०२१ ) સમસ્ત ગ્રહેાના સમૂહનાં તેજને ઝાંખુ પાડનારા હતા. બીજા બધા ગ્રહેનાં કરતાં અધિક દિશાઓમાં છવાયેલા અંધકારના સમૂહને નાશ કરનાર અને સુંદર હતા. એવા સૂ`ને જોયે.. ૮–વજાનુ સ્વપ્ન भूजना अर्थ -- 'तओ पुण सा जच्च ०' ४त्याहि सूर्यना स्वप्न आह, त्रिशला राष्ट्रीये, सुवार्थना उत्तम डांडा पर રહેલી શાભાથી યુક્ત, શ્વેતકમળ જેવી ધ્વજા જોઈ, આ ‘ધ્વજા' ચંદ્રના કિરણા જેવી શ્વેત અને નિર્મળ હતી. ડાંડાના ઉપરના ભાગમાં સ્થિત હતી. જેમ શ્રી કલ્પ સૂત્ર ઃ ૦૧ कल्प मञ्जरी - टीका ध्वजस्वम वर्णनम्. ॥४३४||
SR No.006381
Book TitleKalpsutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy