SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ वास्मन् वेति तीर्थ-चतुर्विधः श्रीकल्प तेभ्यः। पुरुषोत्तमेश्यामपसम्बुद्धभ्यः-स्वयं परोदेशमन्त कल्पमञ्जरी ॥३५५॥ वैश्य टीका श्रीज्ञानवैराग्ययुक्तेभ्यः, आदिकरेभ्यः-आदौ प्रथमतः स्वस्वशासनापेक्षया श्रुतचारित्रधर्मलक्षणं कार्य कुर्वन्ति तच्छीला आदिकरास्तेभ्यः। तीर्थकरेभ्यः-तीर्यते पार्यते संसारमहोदधिर्येन यस्माद् यस्मिन् वेति तीर्थ-चतुर्विधः सङ्घः, तत्करणशीलत्वात्तीर्थकरास्तेभ्यः। स्वयंसम्बुद्धेभ्यः-स्वयंम्परोदेशमन्तरेण सम्बुद्धाः सम्यक्तया बोधं प्राप्ताः स्वयंसम्बुद्धास्तेभ्यः। पुरुषोत्तमेभ्यः-पुरुषेषु उत्तमा श्रेष्ठाः-ज्ञानाद्यनन्तगुणवत्त्वात् पुरुषोत्तमास्तेभ्यः। पुरुषसिंहेभ्यः-पुरुषेषु सिंहा रागद्वेषादिशत्रुपराजये दृष्टाद्भुतपराक्रमत्वादिति, यद्वा-पुरुषाः सिंहा इवेति पुरुषसिंहास्तेभ्यः। आदिकर-अपने-अपने शासन की अपेक्षा से श्रुतधर्म और चारित्रधर्म की आदि करने वाले । तीर्थकर-जिसके द्वारा, जिससे या जिसमें संसार-सागर को तिरा जाय-पार किया जाय वह तीर्थ कहलाता है, अर्थात् चतुर्विध संघ। उसकी स्थापना करने वाले। स्वयंसम्बुद्ध-स्वयं अर्थात् दूसरे के उपदेश के विना ही सम्यक् प्रकार से बोध को पाने वाले। पुरुषोत्तम-ज्ञानादि अनन्त गुणों के धारक होने से पुरुषों में श्रेष्ठ। पुरुषसिंह-पुरुषों में सिंह के समान, क्यों कि राग-द्वेष आदि शत्रुओं को पराजित करने में उनका अनन्त पराक्रम देखा गया है। शकेन्द्र र कृत-भगवत्स्सुतिः। આદિકરા-પિત–પિતાના શાસનની અપેક્ષાએ તધર્મ અને ચારિત્રધર્મની જેણે શરુઆત કરી છે. તે 'भा६२'! तीथ ४२–'तीय भेटवे तरवार्नु साधन, रे द्वारा संसार-सागर तरी पाय छे तेने 'ती' हे छे. આવા તીર્થનું સ્થાપન કરનાર તીર્થકર કહેવાય છે. ચતુર્વિધ સંધને તીર્થની ઉપમા આપી છે. આ “સંઘ' ની स्थापना ४२नार 'तीय ४२' ४वाय छे. સ્વયંસંબુદ્ધ-સ્વયં એટલે અન્યના ઉપદેશ વિના જે કોઈ પતે, સંસારભાવથી ઉદાસીન થઈ, વૈરાગ્યને पामी, माथिलीय आस 3रे छे. ते '२५य समुद्ध' वाय छे. પુરુષોત્તમ જ્ઞાનાદિ અનંત ગુણે ધારણ કરવાવાળી વ્યક્તિઓમાં સર્વોત્તમ. પુરુષસિંહ-પુરુષમા સિંહ સમાન, અર્થાત રાગ-દ્વેષ આદિ વિકારેને બાળી પિતાના શ્રદ્ધાગુણના બળે, ने यात्रिय प्र. ४२वामा सिंह ने सामथ्य प्रासावे छ । 'पुरुषसि' उपाय छे. ॥३५५॥ શ્રી કલ્પ સૂત્ર: ૦૧
SR No.006381
Book TitleKalpsutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy