SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प॥३५४॥ भगवन्तं महावीरं ब्राह्मणकुण्डग्रामे नगरे कोडालसगोत्रस्य कोडालवंशोत्पन्नस्य ऋषभदत्तस्य ब्राह्मणस्य भार्यायाः देवानन्दाया ब्राह्मण्याः जालन्धरसगोत्रायाः जालन्धरवंशोत्पन्नायाः कुक्षौ गर्भत्वेन व्युत्क्रान्तम्-उत्पन्नं पश्यति, दृष्ट्वा सिंहासनादभ्युत्तिष्ठति, अभ्युत्थाय करतलपरिगृहीतं-करतलाभ्यां परितः समन्ताद् गृहीत-हस्तसम्पुटघटितं, दशनख-दश नखाः समुदिता यस्मिन् स तथा तम्, शिरस्यावर्त-शिरसि-मस्तके आदक्षिणप्रदक्षिणतः आवों भ्रमणं यस्य स तथा तम्, सप्तम्या अलुगार्षत्वात् एवंविधम् अञ्जलिं मस्तके कृत्वा-निधाय एवम् वक्ष्यमाणप्रकारेण अवादीत् उक्तवान्_ नमोऽस्तु-नमस्कारोऽस्तु खलु, अरिहन्तृभ्यः रागादिरूपशत्रुनाशकेभ्यः। भगवद्भ्यः समग्रैश्वर्यधर्मयश:नगर में, कोडालगोत्र में उत्पन्न ऋषभदत्त ब्राह्मण की पत्नी जालन्धरगोत्रवाली देवानन्दा ब्राह्मणी की कुंख में गर्भरूप से उत्पन्न हुए देखा। देखते ही वह सिंहासन से उठे और उठकर दोनों हाथ जोड़े, दोनों हाथों के दसों नख जिसमें मिले हुए हैं ऐसी अंजलि को मस्तक पर दहिने भाग से प्रारंभ करके प्रदक्षिण-दक्षिण भाग तक आवर्त किया, फिर मस्तक पर अंजलि धारण करके आगे कहे अनुसार बोलेनमस्कार हो अरिहन्त-रागादि शत्रुओं को जीतने वाले । भगवद-सम्पूर्ण ऐश्वर्य, सम्पूर्ण धर्म, सम्पूर्ण यश, सम्पूर्ण श्री, सम्पूर्ण ज्ञान, और सम्पूर्ण वैराग्य से युक्त। शक्रेन्द्रकृत-भगवरस्तुतिः । સહસા, સિંહાસન પરથી ઉડી વિધિપૂર્વક ભગવાનનું સ્તવન કરી, તેઓશ્રીને અનેક વિશેષણોથી નવાજી, પિતાનું ભક્તહૃદય, વાત્સલ્યતાપૂર્વક ખાલી કરી, સ્વ-આસને વિરાજ. ક્યા કયા નામેથી અને વિશેષણથી તેમની ભક્તિ અને બહુમાન કર્યું તે નીચે પ્રમાણે છે-- અરિહન્ત-સ્વ સ્વભાવનું લક્ષ કરી, જેણે આત્મપરિણતિને પિતા તરફ જ વાળી છે. પિતા તરફ આત્મપરિણુતિ સ્થિર થતાં રાગ-દ્વેષ આદિ વિકાર બળીને નિબીજ થયાં છે, એવા અરિહન્ત દેવ, અર્થા–રાગ-દ્વેષ વિકાર અને ચાર ઘનઘાતી કર્મો કે જે આત્મસ્વભાવને પ્રગટ થવામાં વિઘ્નરૂપ ગણાય છે, તેને નાશ કરી અખંડ આત્મતિ જેણે જગાડી છે તે “અરિહન્ત ભગવાન ”! मन्त-स' सवय, स भा , संपूर्ण यश, सपू श्री-सभी, स' ज्ञान प्रगट', भने सपू यता 'सन्त'! ॥३५४॥ શ્રી કલ્પ સૂત્ર: ૦૧
SR No.006381
Book TitleKalpsutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy