SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ कल्प मञ्जरी ॥३५०॥ टीका तथा तम्-चन्द्रमिव सौम्याकृतिक, कान्तं कमनीय, प्रियदर्शनं-पियं-दर्शकजनमनोवादकं दर्शनम् अवलोकन यस्य स तथा तम् पूर्वोक्तविशेषणविशिष्टत्वात् एवंविधं सुरूपं सर्वातिशायिरूपलावण्यवन्तं दारकं प्रजनयिष्यसि । 'उदारादयः शब्दा अग्रे त्रिशलास्वमविचारे व्याख्यास्यन्त इति ॥ मू०९॥ श्रीकल्प मूलम्-तए णं सा देवानंदा माहणी महासुमिणाणं फलं सोचा निसम्म हट्टतचित्तमाणंदिया तं गम्भ सुह-सुहेणं परिवहइ। . अह य इमं च णं केवलकप्पं जंबुद्दीवं दीवं ओहिणा आभोएमाणे आभोएमाणे सकिंदे देविंदे देवराया समणं भगवं महावीरं माहणकुंडग्गामे नयरे कोडालसगोत्तम्स उसभदत्तस्स माहणस्स भारियाए देवाणंदाए माहणीए जालंधरसगुत्ताए कुक्षिसि गम्भत्ताए वक्तं पासइ, पासित्ता सीहासणाओ अन्भुटेइ, अब्भुद्वित्ता करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलि कट्ट एवं वयासी नमोत्थु णं अरिहंताणं भगवंताणं आइगराण तित्थयराणं संयंसंबुद्धाणं पुरिमुत्तमाणं पुरिससीहाणं पुरिसरवरपुंडरीयाणं पुरिसरवरगंधहत्थीणं लोगुत्तमाण लोगनाहाणं लोगहियाणं लोगपईवाणं लोगपज्जोयगराणं अभयदयाणं चक्खुदयाणं मग्गदयाणं सरणदयाणं जीवदयाण बोहिदयाण धम्मदयाणं धम्मदेसयाणं धम्मनायगाण धम्मसारहीणं धम्मवरचाउरंतचक्कवट्टीणं दीवो ताणं सरणं गई पइटा अप्पडिय-वर-नाण-दसण-धराणं वियदृछउमाणं जिणाणं जावयाणं तिन्नाणं तारयाण बुद्धाणं बोहयाण मुत्ताणं मोयगाणं सम्वन्नूणं सव्वदरिसीणं सिवमयलमरुयमणंतमक्खयमव्वाबाहमपुणरावित्ति सिद्धिगइनामधेयं ठाणं संपत्ताणं । नमो जिणाणं जियभयाणं । नमोत्थु णं समणस्स भगवो महावीरस्य पुन्वतित्थयरनिहिस्स जाव संपाविउकामस्स । वंदामि णं भगवंतं तत्थ गयं इह गए, पासउ मं भगवं तत्थ गए इह गयं-तिकट्ट समणं भगवं महावीरं वंदइ नमसइ, वंदित्ता नमंसित्ता सीहासणवरंसि पुरत्थाभिमुहे संनिसण्णे ॥ सू०१०॥ के चित्त को आह्लाद पहुँचाएगा । इन सब विशेषताओं से युक्त होने के कारण उसका रूप-लावण्य सबसे उत्कृष्ट होगा । 'उदार' आदि शब्दों की व्याख्या आगे त्रिशला महारानी के स्वप्नों का विचार करते समय करेगे ॥ सू०९॥ બધી વિશેષતાઓથી યુક્ત થવાને કારણે તેનું રૂપ લાવણ્ય બધાથી ઉત્કૃષ્ટ થશે. ‘ઉદાર' આદિ શબ્દની વ્યાખ્યા કોઈ આગળ ત્રિશલા મહારાણીના સ્વપ્નોનો વિચાર કરતી વખતે કરવામાં આવશે. (સૂ૯) शक्रेन्द्रकृत-भगवत्स्तुतिः। ॥३५०॥ શ્રી કલ્પ સૂત્ર: ૦૧
SR No.006381
Book TitleKalpsutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy