SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ कल्प श्रीकल्पसूत्रे मञ्जरी ॥३०९॥ स नन्दमुनिः कालं कृत्वा यत्र गतो, यादृगैश्वर्य च तत्रानुभूतवान् , तं षड्विंशतितमं भवं दर्शयितुमाह मूलम् -तए णं से नंदमुणी छब्बीसइमे भवे पाणए कप्पे पुप्फुत्तरवर्डिसए विमाणे मउडमंडियमउली कुंडलालंकियकण्णो, पलंबहारविराइयवच्छस्थलो मुत्तामालाकरंबियकंठदेसो परिहियदिव्ववत्यो सियमेहे विज्जूविव विज्जोयमाणो निचलमच्छजुयलमिव लोयणजुयलं धरमाणो वीसइसागरोवमहिइयमहिड्ढियदेवत्ताए उववष्णो । तउप्पत्तिसमए कप्परुक्खाहितो पुष्पाणि परिसी। दुंदुहीओ आहयाओ। लहुजलबिंदू पक्खिवमाणो नंदणवणजाणं टीका पमूणाण परागमाक्खिमाणो सीयलमंदसुगंधिपवणो वहीअ । तत्थ णं सो जया सओवरिद्वियं देवदूसमवणीय उवविसइ, ताहे सो अकम्हा उवणीय विमाणं सोहमाणं देवगणं च पासइ। एवं महासमिद्धि निरिक्खिय विम्हिो वितकजाले पडिओ चितेइ-इमं सव्वं मए केण तवसंजमाइधम्मेण लद्धं पत्तं अभिसमण्णागयं-ति । तो ओहिं पउंजइ । ओहि पउंजमाणो सयपुचवुत्तंतं सरइ। तेण सो मणंसि चितेइ-अहो! अरिहंतधम्मस्स केरिसो पहावो अस्थि, जं तेण पहावेण एरिसा उराला दिव्वा देवरिद्धी लद्धा पत्ता अभिसमण्णागया, मम सेवगीभूया सव्वे देवा संमिलिय एस्थ आगया। एत्थंतरे ते देवा बद्धंजलिया एवमवाइंसु-हे सामी! हे जगाणंदा! हे जगमंगलकरा! तुवं जएहि, विजएहि, सुहेण चिरं चिटेहि, तुवं अम्हाणं सामी जसंसी रक्खगो य असि । महावीर इमा सव्वा दिव्या देपिढी तुम्हाणं चेव । तओ सो देवो सोहमाणे तस्सि सयविमाणे नाणाविहाई दिवाई माणत कल्पिकदेवभोगाई मुंजइ। एवं सो तत्थ चीसइसागरोवमहिइयपरमाउयं जाव भावितित्थयरत्तेण निम्मोहो होऊण म देवो नाम सुरलोगोचियसुहमणुभवंतो चिट्ठी ॥सू०३६॥ या षड् विंशति छाया- ततः खलु स नन्दमुनिः षड्विंशतितमे भवे प्राणते कल्पे पुष्पोत्तरावर्तसके विमाने मुकुट- तमोर नन्दमुनि काल करके जहाँ गये और जैसा ऐश्वर्य वहाँ भोगा उस छब्बीसवें भव दिखलाने के लिये कहते हैं-'तए णं से' इत्यादि। मूल का अर्थ-नन्द मुनि काल करके छब्बीसवें भव में प्राणत नामक देवलोक में, पुष्पोत्तरावतंसक नामक विमान में महान् ऋद्धि के स्वामी देवके रूप में उत्पन्न हुए । वहाँ उनका मस्तक નન્દ મુનિ કાળ કરીને જ્યાં ગયા અને ત્યાં જેવું એશ્વર્ય ભગવ્યું. તે તથા તેમને છવીસમો ભવ દર્શા ॥३०९॥ ११॥ भाटे या हे छ- 'तए ण से' प्रत्याहि. મૂળને અર્થ-નન્દ મુનિ કાળ પામીને છવ્વીસમા ભવમાં પ્રાણત નામનાં દેવલોકમાં. પુત્તરાવત’સક નામના વિમાનમાં મહાન ઋદ્ધિના સ્વામી દેવના રૂપમાં ઉત્પન્ન થયા. ત્યાં તેમનું મસ્તક મુગટથી મંડિત હતુ,. શ્રી કલ્પ સૂત્ર: ૦૧
SR No.006381
Book TitleKalpsutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy