SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प कल्प मञ्जरी ॥२५७|| टीका विगतविषयवेग उद्याने समवसृत्य धर्म श्रुत्वा सुदर्शनाचार्यसमीपे प्रव्रजितः ॥ मू०२९ ॥ टीका-'तए णं' इत्यादि । ततः खलु स प्रजा परिपालयन् चक्रवर्तिश्रियम् अनुभवन् एकदा मूकाया नगर्या उद्याने समागतस्य पोहिलाचार्यस्य धर्मदेशनां श्रुत्वा संजातसंवेगः समुत्पन्नमोक्षाभिलापः सन् पुत्र राज्ये स्थापयित्वा तदन्तिके पोटिलाचार्यसमीपे प्रबजितः। ततः खलु स प्रियमित्रमुनिः कोटिवर्षाणि उत्कृष्टं तपः तप्त्वा चतुरशीतिलक्षा पूर्वायुष्कं-चतुरशीतिलक्षपूर्वपरिमितमायुः परिपाल्य कालमासे कालं कृत्वा सप्तमे शुक्रदेवलोके देवत्वेन उपपन्नः। तत आयुर्भवस्थितिक्ष येण च्युतः सः अनेकभवं कृत्वा द्वाविंशतितमे भवे वत्सदेशे कौशाम्बीनगया पोटाभिधस्य= धर्मदेशना श्रवण कर सुदर्शन आचार्य के समीप प्रबजित हो गया ।। मू०२९॥ टीकाका अर्थ-'तएणं' इत्यादि। तदनन्तर प्रियमित्र अपनी प्रजाका भलीभाँति पालन करता हुआ और चक्रवर्तीकी लक्ष्मीका उपभोग करता हुआ, एक बार मूका नगरी के उद्यानमें आये हुए पोटिलाचार्य की धर्मदेशना सुनकर संवेगवान्-मोक्षका अभिलाषी हुआ। पुत्रको राज्य पर स्थापित करके-सिंहासनासीन करके पोटिलाचार्य के समीप दीक्षित हो गया। तब वह प्रियमित्र मुनि करोड़ वर्षों तक तीव्र तपश्चरण करके, चौरासी लाख पूर्व की आयु भोग कर काल-मास में काल करके शुक्र नामक सातवें देवलोकमें देवरूपसे उत्पन्न हुआ। आयु, भव और स्थितिका क्षय होने से देवलोक से च्यवकर उसने अनेक (नगण्य ) भव किये। फिर (गिनने योग्य ) बाईसवें भव में वह वत्स देशकी कौशाम्बी नगरीमें पोटनामक राजा की पद्मावती તે મુનિની પછવાડે ઉદ્યાનમાં ગયે, ધર્મદેશના સાંભળી, આ સુદર્શન નામના મુનિ પાસે, પ્રવજ્યા ગ્રહણ કરી. (સૂ૦૨૯) सानो अर्थ-'तप ण त्याहि. त्या२मा प्रियभित्र पातानी गर्नु सारी रीते पालन ४२ता तथा य વતિની લહમીને ઉપભેગ કરતાં એકવાર મૂકી નગરીનાં બાગમાં આવેલ પઢિલાચાર્યની ધર્મદેશના સાંભળીને સંવેગવાન થઈને મોક્ષને અભિલાષી થયે. પુત્રને રાજગાદી પર બેસાડીને પિટ્ટિલાચાર્યની પાસે તેણે દીક્ષા લીધી. પછી से प्रियभित्र मुनि ४७ वर्षा सुधा मा त५ शने याांसी in पूर्व नुमायुष्य सोसवा ४ भासभा (भृत्यु અવસર ) કાળ પામીને શુક્ર નામનાં સાતમાં દેવલોકમાં દેવરૂપે ઉત્પન્ન થયે. આયુષ્ય, ભવ અને સ્થિતિને ક્ષય થતાં દેવલોકથી અવીને તેણે અગણિત (અનેક) ભવ કર્યા. પછી (ગણત્રીને યોગ્ય) બાવીસમાં ભવમાં તે વત્સ દેશની કૌશામ્બી નગરીમાં પિટ્ટ નામના રાજાની પદ્માવતી નામની રાણીની महावीरस्य पोटिल नामको द्वाविंशति तमो भवः। ॥२५७।। શ્રી કલ્પ સૂત્ર: ૦૧
SR No.006381
Book TitleKalpsutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy